ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       4. Cūḷavedallasuttavaṇṇanā
    [460] Evamme sutanti cūḷavedallasuttaṃ. Tattha visākho upāsakoti
visākhoti evaṃnāmako upāsako. Yena dhammadinnāti yena dhammadinnā nāma bhikkhunī
tenupasaṅkami. Ko panāyaṃ visākho? kā dhammadinnā? kasmā upasaṅkamīti?
visākho nāma dhammadinnāya gihikāle gharasāmiko. So yadā bhagavā sammāsambodhiṃ

--------------------------------------------------------------------------------------------- page264.

Abhisambujjhitvā pavattitavaradhammacakko yasādayo kulaputte vinetvā 1- uruvelaṃ patvā tattha jaṭilasahassaṃ vinetvā purāṇajaṭilehi khīṇāsavabhikkhūhi saddhiṃ rājagahaṃ gantvā buddhadassanatthaṃ dvādasanahutāya parisāya saddhiṃ āgatassa bimbisāramahārājassa dhammaṃ desesi. Tadā raññā saddhiṃ āgatesu dvādasanahutesu ekaṃ nahutaṃ upāsakattaṃ paṭivedesi, ekādasanahutāni sotāpattiphale patiṭṭhahiṃsu saddhiṃ raññā bimbisārena. Ayaṃ upāsako tesaṃ aññataro, tehi saddhiṃ paṭhamadassaneyeva sotāpattiphale patiṭṭhāya, puna ekadivasaṃ dhammaṃ sutvā sakadāgāmiphalaṃ patvā, tato aparabhāgepi ekadivasaṃ dhammaṃ sutvā anāgāmiphale patiṭṭhito. So anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno hasamāno 2- āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi. Dhammadinnā 3- sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanakāraṇaṃ 4- disvā "kiṃ nu kho etan"ti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano hatthaṃ samiñjesi. Sā "pātarāsabhojanakāle jānissāmī"ti cintesi. Upāsako pubbe tāya saddhiṃ ekato bhuñjati, taṃ divasaṃ pana taṃ anavaloketvā 5- yogāvacarabhikkhu viya ekakova bhuñji. Sā "sayanakāle 6- jānissāmī"ti. Cintesi. Upāsako taṃ divasaṃ sirigabbhaṃ na pāvisi, aññaṃ gabbhaṃ paṭijaggāpetvā kappiyamañcakaṃ paññāpetvā nipajji. Upāsikā "kiṃ nu khvassa bahiddhā patthanā atthi, udāhu kenacideva paribhedakena bhikanno, udāhu mayhameva koci doso atthī"ti balavadomanassā hutvā "ekaṃ dve divase vasitakāle sakkā ñātun"ti tassa upaṭṭhānaṃ gantvā vanditvā aṭṭhāsi. Upāsako "kiṃ dhammadinne akāle āgatāsī"ti pucchi. Āma ayyaputta āgatāmhi, na tvaṃ yathā purāṇo, 7- kiṃ nu te bahiddhā patthanā atthīti. @Footnote: 1 Sī. vinento 2 cha.Ma. ayaṃ pāṭho na dissati 3 Ma. dhammadinnāpi @4 cha.Ma. āgamanākāraṃ 5 cha.Ma. anapaloketvā 6 cha.Ma. sāyaṇhakāle @7 Sī. porāṇo

--------------------------------------------------------------------------------------------- page265.

Natthi dhammadinneti. Añño koci paribhedako atthīti. Ayaṃpi natthīti. Evaṃ sante mayhameva koci doso bhavissatīti. Tuyhaṃpi doso natthīti. Atha kasmā mayā saddhiṃ yathāpakatiyā allāpasallāpamattaṃpi na karothāti. So cintesi "ayaṃ lokuttaradhammo nāma garubhāriyo na pakāsetabbo, sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā"ti tassā anuggahanatthāya kathesi "dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭati, yadi tvaṃ icchasi, tava cattāḷīsakoṭiyo mama cattāḷīsakoṭiyoti asītikoṭidhanaṃ atthi, ettha issarā hutvā mama mātiṭṭhāne vā bhaginiṭṭhāne vā ṭhatvā vasa, tayā dinnena bhattapiṇḍamattakena ahaṃ yāpessāmi, athevaṃ na karosi, ime bhoge gahetvā kulagehaṃ gaccha, athāpi te bahiddhā patthanā natthi, ahaṃ taṃ bhaginiṭṭhāne vā dhītuṭṭhāne vā ṭhapetvā posissāmī"ti. Sā cintesi "pakatipuriso evaṃ vattā nāma natthi, addhā etena lokuttaradhammo 1- paṭividdho, so pana dhammo kiṃ puriseheva paṭivijjhitabbo 2- udāhu mātugāmopi paṭivijjhituṃ sakkotī"ti visākhaṃ etadavoca "kiṃ nu kho eso dhammo puriseheva labhitabbo, mātugāmenapi 3- sakkā laddhun"ti. Kiṃ vadesi dhammadinne, ye paṭipannakā, te etassa dāyādā, yassa yassa upanissayo atthi, so so etaṃ paṭilabhatīti. Evaṃ sante mayhaṃ pabbajjaṃ anujānāthāti. Sādhu bhadde ahaṃpi taṃ etasmiṃyeva magge yojetukāmo, manaṃ pana te ajānamāno na kathemīti tāvadeva bimbisārassa rañño santikaṃ gantvā vanditvā aṭṭhāsi, rājā "kiṃ gahapati akāle āgatosī"ti pucchi. Dhammadinnā mahārāja pabbajissāmīti vadatīti. Kiṃ panassa laddhuṃ vaṭṭatīti. Aññaṃ kiñci natthi, sovaṇṇasivikaṃ deva laddhuṃ vaṭṭati nagaraṃ ca paṭijaggāpetunti. Rājā sovaṇṇasivikaṃ datvā nagaraṃ paṭijaggāpesi. Visākho dhammadinnaṃ gandhodakena nahāpetvā sabbālaṅkārehi alaṅkārāpetvā sovaṇṇasivikāya nisīdāpetvā ñātigaṇena parivāretvā 4- @Footnote: 1 cha.Ma. lokuttaravaradhammo 2 cha.Ma. paṭibujjhitabbo @3 Ma. mātugāmena vā 4 cha.Ma. parivārāpetvā

--------------------------------------------------------------------------------------------- page266.

Gandhapupphādīhi pūjayamāno nagaravāsanaṃ karonto viya bhikkhunūpassayaṃ gantvā "ayye 1- dhammadinnaṃ pabbājethā"ti āha. Bhikkhuniyo "ekaṃ vā dve vā dose sahituṃ vaṭṭati gahapatī"ti āhaṃsu. Natthayye 2- koci doso, saddhāya pabbajīti. 3- Athekā byattā therī tacapañcakakammaṭṭhānaṃ ācikkhitvā kese ohāretvā pabbājesi. Visākho "abhiramayye svākkhāto dhammo"ti vanditvā pakkāmi. Tassā pabbajitadivasato paṭṭhāya lābhasakkāro uppajji, tena 4- palibuddhā samaṇadhammaṃ kātuṃ okāsaṃ na labhati, athācariyūpajjhāyatheriyo gahetvā janapadaṃ gantvā aṭṭhattiṃsāya ārammaṇesu cittarucitaṃ kammaṭṭhānaṃ kathāpetvā samaṇadhammaṃ kātuṃ āraddhā, abhinīhārasampannattā pana nāticiraṃ kilamittha. Ito paṭṭhāya hi satasahassakappamatthake padumuttaro nāma satthā loke udapādi, tadā esā ekasmiṃ kule dāsī hutvā attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanaṃ akāsi. Sā tāya patthanābhinīhārasampattiyā nāticiraṃ kilamittha, katipāheneva arahattaṃ patvā cintesi "ahaṃ yenatthena sāsane pabbajitā, so matthakaṃ patto, kiṃ me janapadavāsena, mayhaṃ ñātakāpi puññāni karissanti, bhikkhunīsaṃgho paccayehi na kilamissati, rājagahaṃ gacchāmī"ti bhikkhunīsaṃghaṃ gahetvā rājagahameva agamāsi. Visākho "dhammadinnā kira āgatā"ti sutvā "pabbajitvā na cirasseva janapadaṃ gatā, gantvāpi na cirasseva paccāgatā, kiṃ nu kho bhavissati, gantvā jānissāmī"ti dutiyagamanena bhikkhunūpassayaṃ agamāsi. Tena vuttaṃ "athakho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkamī"ti. Etadavocāti etaṃ sakkāyotiādivacanaṃ avoca. Kasmā avocāti? evaṃ Kirassa ahosi "ayye abhiramasi nābhiramasī"ti evaṃ pucchanaṃ nāma na paṇḍitakiccaṃ, pañcupādānakkhandhe upanetvā pañhaṃ pucchisāmi, pañhabyākaraṇenevassā 5- abhiratiṃ vā anabhiratiṃ vā jānissāmīti, tasmā avoca. Taṃ sutvāva dhammadinnā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. na ayye 3 cha.Ma. pabbajatīti @4 cha.Ma. teneva 5 cha.Ma. pañhabyākaraṇena tassā

--------------------------------------------------------------------------------------------- page267.

Āvuso visākha ahaṃ acirapabbajitā sakāyaṃ vā parakāyaṃ vā kuto jānissāmīti vā, aññā theriyo upasaṅkamitvā pucchāti vā avatvā upanikkhittaṃ sampaṭicchamānā viya ekapāsakagaṇṭhiṃ mocentī viya gahanaṭṭhāne hatthimaggaṃ nīharamānā viya khaggamukhena samuggaṃ vivaramānā viya paṭisambhidāvisaye ṭhatvā pañhaṃ vissajjamānā pañca kho ime āvuso visākha upādānakkhandhātiādimāha. Tattha pañcāti gaṇanaparicchedo. Upādānakkhandhāti upādānānaṃ paccayabhūtā khandhāti evamādinā nayenettha upādānakkhandhatthakathā 1- vitthāretvā kathetabbā. Sā panesā visuddhimagge vitthāritā evāti tattha vitthāritanayeneva veditabbā. Sakkāyasamudayādīsupi yaṃ vattabbaṃ, taṃ heṭṭhā tattha tattha vuttameva. Idaṃ pana catusaccabyākaraṇaṃ sutvā visākho theriyā abhiratabhāvaṃ aññāsi. Yo hi buddhasāsane ukkaṇṭhito hoti anabhirato, so evaṃ pucchitapucchitapañhaṃ saṇḍāsena ekekaṃ palitaṃ gaṇhanto viya sinerupādato vālukaṃ uddharanto viya vissajjetuṃ na sakkoti. Yasmā pana imāni cattāri saccāni loke candimasuriyā viya buddhasāsane pākaṭāni, parisamajjhe gato hi bhagavāpi mahātherāpi saccāneva pakāsenti, bhikkhusaṃghopi pabbajitadivasato paṭṭhāya kulaputte cattāri nāma kiṃ, cattāri ariyasaccānīti pañhaṃ uggaṇhāpeti. Ayañca dhammadinnā upāyakosalle ṭhitā paṇḍitā byattā nayaṃ gahetvā sutenāpi kathetuṃ samatthā, tasmā "na sakkā etissā ettāvatā saccānaṃ paṭividdhabhāvo ñātuṃ, saccavinibbhogapañhabyākaraṇena sakkā ñātun"ti cintetvā heṭṭhā kathitāni dve saccāni paṭinivattetvā guḷhaṃ katvā gaṇṭhipañhaṃ pucchissāmīti pucchanto taṃyeva nu kho ayyetiādimāha. Tassa vissajjane na kho āvuso visākha taṃyeva upādānanti upādānassa saṅkhārakkhandhekadesabhāvato na taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ, yadi hi taññeva siyā, rūpādisabhāvaṃpi upādānaṃ siyā. Yadi aññatra siyā, parasamaye cittavippayutto anusayo viya paṇṇatti viya nibbānaṃ viya ca khandhavinimuttaṃ vā siyā. Chaṭṭho vā khandho @Footnote: 1 cha.Ma. upādānakkhandhakathā

--------------------------------------------------------------------------------------------- page268.

Paññāpetabbo bhaveyya, tasmā evaṃ byākāsi. Tassā byākaraṇaṃ sutvā "adhigatapaṭivedhā ayan"ti 1- visākho niṭṭhamagamāsi. Na hi sakkā akhīṇāsavena asambaddhena 2- avitthārayantena dīpasahassaṃ jalāpentena 3- viya evarūpo guḷho paṭicchanno tilakkhaṇāhato gambhīro pañho vissajjetuṃ. 4- Niṭṭhaṃ gantvā pana "ayaṃ dhammadinnā sāsane laddhappatiṭṭhā adhigatappaṭisambhidā vesārajjappattā bhavamatthake ṭhitā mahākhīṇāsavā, samatthā mayhaṃ pucchitapañhaṃ kathetuṃ, idāni pana naṃ ovaṭṭikasāraṃ pañhaṃ pucchissāmī"ti cintetvā taṃ pucchanto kathaṃ panayyetiādimāha. [461] Tassa vissajjane assutavātiādi mūlapariyāye vitthāritameva. Rūpaṃ attato samanupassatīti "idha ekacco rūpaṃ attato samanupassati. Yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpanti rūpañca attānañca 5- advayaṃ samanupassati, seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ attato .pe. Advayaṃ samanupassatī"ti 6- evaṃ rūpaṃ attāti diṭṭhivipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ attāti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ attānaṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva attāti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva attāti gahetvā karaṇḍāya maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Vedanaṃ attatotiādīsupi eseva nayo. Tattha rūpaṃ attato samanupassatīti suddharūpameva attāti kathitaṃ, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha rūpaṃ attato samanupassati, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ @Footnote: 1 cha.Ma. āgatapaṭivedhā ayanti 2 Sī. asaṃsappantena 3 cha.Ma. jālentena @4 Sī. vissajjetunti 5 cha.Ma. attañca 6 khu. paṭi. 31/313/207diṭṭhikathā (syā)

--------------------------------------------------------------------------------------------- page269.

Attato samanupassatīti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭaṭhīti evamettha paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti. Na rūpaṃ attatoti ettha rūpaṃ attāti na samanupassati. Aniccaṃ dukkhaṃ anattāti pana samanupassati. Na rūpavantaṃ attānaṃ .pe. Na viññāṇasmiṃ attānanti ime pañcakkhandhe kenaci pariyāyena attato na samanupassati, sabbākārena pana aniccā dukkhā anattāti samanupassati. Ettāvatā theriyā "evaṃ kho āvuso visākha sakkāyadiṭṭhi hotī"ti evaṃ purimapañhaṃ vissajjentiyā ettakena gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassitaṃ. Evaṃ kho āvuso visākha sakkāyadiṭṭhi na hotīti pacchimapañhaṃ vissajjentiyā ettakena gamanaṃ na hoti, āgamanaṃ na hoti, gamanāgamanaṃ na hoti, vaṭṭaṃ nāma na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassitaṃ. [462] Katamo panayye ariyo aṭṭhaṅgiko maggoti ayaṃ pañho theriyā paṭipucchitvā vissajjetabbo bhaveyya "upāsaka tayā heṭṭhā maggo pucchito, idha kasmā maggameva pucchasī"ti. Sā pana attano byattatāya paṇḍiccena tassa adhippāyaṃ sallakkhesi "iminā upāsakena heṭṭhā paṭipattivasena maggo pucchito bhavissati, idha pana taṃ saṅkhatāsaṅkhatalokiyalokuttarasaṅgahitāsaṅgahitavasena pucchitukāmo bhavissatī"ti. Tasmā apaṭipucchitvāva yaṃ yaṃ pucchi, taṃ taṃ vissajjesi. Tattha saṅkhatoti cetito kappito pakappito āyūhito kato nibbattito samāpajjantena samāpajjitabbo. Tīhi ca kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahitoti ettha yasmā maggo sappadeso, tayo khandhā nippadesā, tasmā ayaṃ appadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Tattha sammāvācādayo tayo sīlameva, tasmā te sajātito sīlakkhandhena saṅgahitā. 1- Kiñcāpi hi pāliyaṃ sīlakkhandheti bhummena viya niddeso kato, attho pana karaṇavasena veditabbo. Sammāvāyāmādīsu pana tīsu samādhi @Footnote: 1 cha.Ma. saṅgahitāti

--------------------------------------------------------------------------------------------- page270.

Attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti. Viriye 1- pana paggahakiccaṃ sādhente 2- satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti. Tatrāyaṃ upamā:- yathā hi "nakkhattaṃ kīḷissāmā"ti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na sakkuṇeyya, athassa dutiyo onamitvā piṭṭhiṃ dadeyya, so tassa piṭṭhiyaṃ ṭhatvāpi kampamāno gahetuṃ na sakkuṇeyya, athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha 3- yathāruciṃ pupphāni ocinitvā pilandhitvā nakkhattaṃ kīḷeyya, evaṃ sampadamidaṃ daṭṭhabbaṃ. Ekato uyyānaṃ paviṭṭhā tayo sahāyakā viya hi ekato jātā sammāvāyāmādayo tayo dhammā, supupphitacampako viya ārammaṇaṃ, hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi, piṭṭhiṃ datvā onatasahāyo viya sammāvāyāmo, 4- aṃsakūṭaṃ datvā ṭhitasahāyo viya sati. Yathā tesu ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruciṃ pupphaṃ gahetuṃ sakkoti, evamevaṃ viriye paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ, tasmā samādhiyevettha sajātito samādhikkhandhena saṅgahito. Sammāvāyamasatiyo 5- pana kiriyato saṅgahitā honti. Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya aniccaṃ dukkhā anattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu 6- oloketukāmo samānopi na cakkhudaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā ito cito ca oloketuṃ sakkoti, evameva pana 7- paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ na sakkoti, abhiniropanalakkhaṇena @Footnote: 1 Ma. vīriyena 2 Ma. sādhentena 3 Ma. olumbha 4 cha.Ma. vāyāmo @5 cha.Ma. vāyamasatiyo 6 Sī. sabbabhāge 7 cha.Ma. na

--------------------------------------------------------------------------------------------- page271.

Pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāya ādāya dinnameva vinicchetuṃ sakkoti. Tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā. Sammāsaṅkappo pana kiriyato saṅgahito hoti. Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati. Tena vuttaṃ "tīhi ca kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito"ti. Idāni ekacittakkhaṇikaṃ maggasamādhiṃ sanimittaṃ saparikkhāraṃ pucchanto katamo panayyetiādimāha. Tassa vissajjane cattāro satipaṭṭhānā maggakkhaṇe catukiccasādhanavasena uppannā sammāsati, 1- sā sammāsamādhissa 2- paccayaṭṭhena nimittaṃ. Cattāro sammappadhānā catukiccasādhanavasena 3- uppannaṃ viriyaṃ, taṃ parivāraṭṭhena parikkhāro hoti. Tesaṃyeva dhammānanti tesaṃ maggasampayuttadhammānaṃ. Āsevanātiādīsu ekacittakkhaṇikā āsevanādayo vuttāti. Vitaṇḍavādī pana "ekacittakkhaṇiko nāma maggo natthi, `evaṃ bhāveyya satta vassānī'ti hi vacanato satta vassāni 4- maggabhāvanā hoti, kilesā pana lahuṃ chijjantā sattahi ñāṇehi chijjantī"ti vadati. So "suttaṃ āharā"ti vattabbo. Addhā aññaṃ apassanto "yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkamman"ti idameva suttaṃ āharitvā "aññena cittena āsevati, aññena bhāveti, aññena bahulīkarotī"ti vakkhati. Tato vattabbo "kiṃ panīdaṃ suttaṃ neyyatthaṃ nītatthan"ti. Tato vakkhati "nītatthaṃ, yathāsuttaṃ tatheva attho"ti. Tassa idaṃ uttaraṃ. Evaṃ sante ekaṃ cittaṃ āsevamānaṃ uppannaṃ, aparaṃpi āsevamānaṃ, aparaṃpi āsevamānanti evaṃ divasaṃpi āsevanāva bhavissati, kuto bhāvanā, kuto bahulīkammaṃ. Ekaṃ vā bhāvayamānaṃ uppannaṃpi aparaṃpi bhāvayamānaṃ aparaṃpi bhāvayamānanti evaṃ divasaṃ 5- bhāvanāva bhavissati, kuto āsevanā kuto bahulīkammaṃ. Ekaṃ vā bahulīkarontaṃ uppannaṃ, aparaṃpi bahulīkarontaṃ, aparaṃpi bahulīkarontanti evaṃ divasaṃ bahulīkammameva bhavissati kuto āsevanā, kuto bhāvanāti. @Footnote: 1 cha.Ma. sati 2 cha.Ma. samādhissa 3 cha.Ma. catukiccasādhanavaseneva @4 cha.Ma. sattapi vassāni 5 cha.Ma. divasampi. evamuparipi

--------------------------------------------------------------------------------------------- page272.

Athavā evaṃ vadeyya "ekena cittena āsevati, dvīhi bhāveti, tīhi bahulīkaroti. Dvīhi vā āsevati, tīhi bhāveti, ekena bahulīkaroti. Tīhi vā āsevati, ekena bhāveti, dvīhi bahulīkarotī"ti. So vattabbo "māsuttaṃ me laddhanti yaṃ vā taṃ vā avaca, pañhaṃ vissajjentena nāma ācariyassa santike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hoti. Ekacittakkhaṇikāva ayaṃ āsevanā, ekacittakkhaṇikā bhāvanā, ekacittakkhaṇikaṃ bahulīkammaṃ. Khayagāmilokuttaramaggo bahucittakkhaṇiko nāma natthi, `ekacittakkhaṇikoyevā'ti saññāpetabbo. Sace sañjānāti, sañjānātu, no ce sañjānāti, gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. [463] Kati panayye saṅkhārāti idha kiṃ pucchati? ye saṅkhāre nirodhetvā Nirodhaṃ samāpajjati, te pucchissāmīti pucchati. Tenevassa adhippāyaṃ ñatvā therī puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi kāyasaṅkhārādayova ācikkhantī tayome āvusotiādimāha. Tattha kāyappaṭibaddhattā kāyena saṅkhariyati kariyati nibbattiyatīti kāyasaṅkhāro. Vācaṃ saṅkharoti karoti nibbattetīti vacīsaṅkhāro, 1- cittappaṭibaddhattā cittena saṅkhariyati kariyati nibbattiyatīti cittasaṅkhāro. Katamo panayyeti idha kiṃ pucchati? ime saṅkhārā aññamaññamissā ālulitā avibhūtā duddīpanā. Tathāhi kāyadvāre ādānagahaṇamuccanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi assāsapassāsāpi kāyasaṅkhārotveva vuccanti. Vacīdvāre hanusaṃcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ appatvā 2- raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññamissā ālulitā avibhūtā duddīpanā, te pākaṭe vibhūte katvā kathāpessāmīti pucchati. @Footnote: 1 Sī. vacīpaṭibaddhattā vācāya saṅkharīyati nibbattīyatīti vacīsaṅkhāro @2 cha.Ma. apattā

--------------------------------------------------------------------------------------------- page273.

Kasmā panayyeti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā, kāye sati honti, asati na honti. Cittappaṭibaddhāti cittanissitā. Citte sati honti, asati na honti. [464] Idāni kiṃ nu kho esā saññāvedayitanirodhaṃ valañjeti, na valañjeti. Ciṇṇavasī vā tattha no ciṇṇavasīti jānanatthaṃ pucchanto kathaṃ panayye saññāvedayitanirodhasamāpatti hotītiādimāha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti. Paṭhamaṃ nirujjhati vacīsaṅkhāroti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito. Vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjanakakālo kathito. 1- Idha nirodhavuṭṭhānakālo. Idāni nirodhakathaṃ kathetuṃ vāroti nirodhakathā kathetabbā siyā, sā panesā "dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi @Footnote: 1 cha.Ma. gahito

--------------------------------------------------------------------------------------------- page274.

Ñāṇacariyāhi navahi samādhicariyāhi vasibhāvitā paññā nirodhasamāpattiyā ñāṇan"ti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā, tasmā tattha kathitanayeneva gahetabbā. Ko panāyaṃ nirodho nāma? catunnaṃ khandhānaṃ paṭisaṅkhāappavatti. Atha kimatthametaṃ samāpajjantīti. Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ, yadidaṃ nirodhanti etadatthaṃ samāpajjanti. Paṭhamaṃ uppajjati cittasaṅkhāroti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati, taṃsampayuttaṃ saññañca vedanañca sandhāya "paṭhamaṃ uppajjati cittasaṅkhāro"ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati. Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti. Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpetīti, kiṃ vā etena phalasamāpatti paṭhamajjhānikā vā hotu, dutiyatatiyacatutthajjhānikā vā, santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti. Tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo, sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vitacchitaṅgāre 1- maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usumākāramattaṃpi nāhosi, samāpattiphalaṃ 2- nāmetanti vadanti, evameva santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti 3- bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ. Tato vacīsaṅkhāroti tato paraṃ kiriyamayappavattavalañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayappavattavalañjanakālenevetaṃ kathitaṃ. Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaṃ phassaṃ sandhāya suññato phassoti vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññaṃ nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ @Footnote: 1 cha.Ma. vītacchitaṅgāre 2 Sī. samāpattibalaṃ 3 Sī. honti

--------------------------------------------------------------------------------------------- page275.

Abhāvā appaṇihitaṃ. Suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso suññato nāma, animittappaṇihitesupi eseva nayo. Aparā āgamanīyakathā nāma hoti, suññatā animittā appaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahitvā 1- aniccato disvā aniccato vuṭṭhāsi, tassa vuṭṭhānagāminīvipassanā animittā nāma hoti. Yo dukkhato pariggahitvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahitvā anattato disvā anattato vuṭṭhāsi, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma. Animittamaggassa phalaṃ animittaṃ nāma. Animittaphalasamāpattisahajāte phasse phusante animitto phusso phusatīti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamanīyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappaṃ 2- āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbā. Evaṃ hi tayo phassā phusantīti sameti. Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Aññato āgantvā yena viveko tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ. [465] Idāni yā vedanā nirodhetvā nirodhasamāpattiṃ samāpajjati, tā pucchissāmīti pucchanto kati panayye vedanātiādimāha. Kāyikaṃ vātiādīsu pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ. Tattha sukhanti sabhāvaniddeso. Sātanti tasseva madhurabhāvadīpakaṃ vevacanaṃ. Vedayitanti vedayitabhāvadīpakaṃ sabbavedanānaṃ sādhāraṇavacanaṃ. Sesapadesupi eseva nayo. Ṭhitisukhā vipariṇāmadukkhātiādīsu sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhaṃ. Adukkhamasukhāya vedanāya jānanabhāvo sukhaṃ, ajānanabhāvo dukkhanti attho. @Footnote: 1 cha.Ma. pariggahetvā. evamuparipi 2 cha.Ma. vikappo

--------------------------------------------------------------------------------------------- page276.

Kiṃ anusayo anusetīti katamo anusayo anuseti, appahīnaṭṭhena sayito viya hotīti anusayapucchaṃ pucchati. Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo anusetīti na sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya sukhāya vedanāya so appahīno, na sabbaṃ sukhavedanaṃ ārabbha uppajjatīti attho. Esa nayo sabbattha. Kiṃ pahātabbanti ayaṃ pahānapucchā nāma. Rāgaṃ tena pajahatīti ettha ekeneva byākaraṇena dve pucchā vissajjeti, idha bhikkhu rāgānusayaṃ vikkhambhetvā paṭhamaṃ jhānaṃ samāpajjati, jhānavikkhambhitaṃ rāgānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā anāgāmimaggena samugghāṭeti. So anāgāmimaggena pahīnopi tathāvikkhambhitattāva paṭhamajjhāne nānuseti nāma. Tenāha "na tattha rāgānusayo anusetī"ti. Tadāyatananti taṃ āyatanaṃ, paramassāsabhāvena patiṭṭhānabhūtaṃ arahattanti attho. Iti anuttaresūti evaṃ anuttarā vimokkhāti laddhanāme arahatte. Pihaṃ upaṭṭhāpayatoti patthanaṃ ṭhapentassa. 1- Uppajjati pihappaccayā domanassanti patthanāya ṭhapanamūlakaṃ 2- domanassaṃ uppajjati, taṃ panetaṃ na patthanāya ṭhapanamūlakaṃ 2- uppajjati, patthetvā alabhantassa pana alābhamūlakaṃ uppajjamānaṃ "uppajjati pihappaccayā"ti vuttaṃ. Tattha kiñcāpi domanassaṃ nāma ekantena akusalaṃ, idaṃ pana sevitabbaṃ domanassaṃ vaṭṭatīti vadanti. Yogino hi temāsikaṃ chamāsikaṃ navamāsikaṃ vā paṭipadaṃ gaṇhanti, tesu yo tantaṃ paṭipadaṃ gahetvā antokālaparicchedeyeva arahattaṃ pāpuṇissāmīti ghaṭento vāyamanto na sakkoti yathāparicchinnakālena pāpuṇituṃ, tassa balavadomanassaṃ uppajjati, āḷindakavāsimahāpussattherassa 3- viya assudhārā pavattanti. Thero kira ekūnavīsativassāni gatapaccāgatavattaṃ pūreti, tassa "imasmiṃ vāre arahattaṃ gaṇhissāmi imasmiṃ vāre visuddhippavāraṇaṃ pavāressāmī"ti mānasaṃ bandhitvā samaṇadhammaṃ karontasseva ekūnavīsativassāni atikkantāni, pavāraṇādivase āgate therassa assupātena muttadivaso nāma nāhosi, vīsatime pana vasse arahattaṃ pāpuṇi, @Footnote: 1 cha.Ma. paṭṭhapentassa 2 cha.Ma. paṭṭhapanamūlakaṃ 3 cha.Ma......phussattherassa

--------------------------------------------------------------------------------------------- page277.

Paṭighaṃ tena pajahatīti ettha na domanasseneva paṭighaṃ pajahati. Nāpi 1- paṭigheneva paṭighappahānaṃ, na domanassena vā domanassappahānaṃ nāma atthi. Ayaṃ pana bhikkhu temāsikādīsu aññataraṃ paṭipadaṃ gahetvā iti paṭisañcikkhati "passa bhikkhu, kiṃ tuyhaṃ sīlena hīnaṭṭhānaṃ atthi, udāhu viriyena, udāhu paññāya, nanu te sīlaṃ suparisuddhaṃ viriyaṃ supaggahitaṃ paññā sūrā hutvā vahatī"ti. So evaṃ paṭisañcikkhitvā "na idāni puna imassa domanassassa uppajjituṃ dassāmī"ti viriyaṃ gāḷhaṃ 2- katvā antotemāse vā antochamāse vā antonavamāse vā anāgāmimaggena paṭighaṃ samugghāṭeti, iminā pariyāyena paṭigheneva paṭighaṃ domanasseneva domanassaṃ pajahati nāma. Na tattha paṭighānusayo anusetīti tattha evarūpe domanasse paṭighānusayo nānuseti, na taṃ ārabbha uppajjati, pahīnova tattha paṭighānusayoti attho. Avijjaṃ tena pajahatīti idha bhikkhu avijjānusayaṃ vikkhambhetvā catutthaṃ jhānaṃ samāpajjati, jhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā arahattamaggena samugghāṭeti, so arahattamaggena pahīnopi tathā vikkhambhitattāva catutthajjhāne nānuseti nāma. Tenāha "na tattha avijjānusayo anusetī"ti. [466] Idāni paṭibhāgapucchaṃ pucchanto sukhāya panayyetiādimāha. Tassa vissajjane yasmā sukhassa dukkhaṃ, dukkhassa ca sukhaṃ paccanīkaṃ, tasmā dvīsu vedanāsu visabhāgapaṭibhāgo kathito. Upekkhā pana andhakārābhibhūtā duddīpanā, avijjāpi tādisāvāti tenettha sabhāgapaṭibhāgo kathito. Yattakesu pana ṭhānesu avijjā tamaṃ karoti, tattakesu avijjā tamaṃ vinodetīti ettha 3- visabhāgapaṭibhāgo kathito. Avijjāya kho āvusoti ettha ubhopete dhammā anāsavā lokuttarāti sabhāgapaṭibhāgova kathito. Vimuttiyā kho āvusoti ettha anāsavaṭṭhena lokuttaraṭṭhena abyākataṭṭhena ca sabhāgapaṭibhāgova kathito. Accayāsīti ettha pañhaṃ atikkamitvā gatosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedappamāṇaṃ @Footnote: 1 cha.Ma. na hi 2 cha.Ma. daḷhaṃ 3 cha.Ma. ettha-saddo na dissati

--------------------------------------------------------------------------------------------- page278.

Gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi, nibbānaṃ nāmetaṃ appaṭibhāgaṃ, na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ, tañca tvaṃ iminā adhippāyena pucchasīti attho. Ettāvatā cāyaṃ upāsako yathā nāma sattamaghare salākabhattaṃ labhitvā gato bhikkhu sattagharāni atikkamitvā 1- aṭṭhamassa dvāre ṭhito sabbānipi sattagehāni viraddhova na aññāsi, evameva appaṭibhāgadhammassa paṭibhāgaṃ pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ. [467] Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā paṭiccasamuppādakusalā ṭhānāṭhānakusalāti attho. Mahāpaññāti mahante atthe mahante dhamme mahantā 2- niruttiyo mahantāni paṭibhāṇāni pariggahaṇasamatthāya paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahaṃpi taṃ evameva byākareyyanti. Ettāvatā ca pana ayaṃ suttanto jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ yāva rājamuddikāya na lañchitaṃ hoti na tāva rājapaṇṇanti saṅkhayaṃ gacchati, lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā "ahaṃpi taṃ evameva byākareyyan"ti imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito nāma jāto, sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷavedallasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. atikkamma 2 Sī. mahantī


             The Pali Atthakatha in Roman Book 8 page 263-278. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=6750&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=6750&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9420              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11084              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]