ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Gacchati. So nirantaraṃ pītiyā phuṭṭhasarīro balavasomanassena dasabalassa guṇaṃ
kathento acchariyaṃ bhantetiādimāha. Appicchatāti nittaṇhatā. Santuṭṭhitāti
catūsu paccayesu tīhākārehi santoso. Sallekhatāti sabbakilesānaṃ sallekhitabhāvo.
Yatra hi nāmāti yo hi 1- nāma. Nevattānaṃ 2- pātukarissatīti attano guṇe
na āvikarissati. Paṭākaṃ parihareyyunti "ko amhehi sadiso atthī"ti vadantā
paṭākaṃ ukkhipitvā nāḷandaṃ vicareyyuṃ.
     Passa kho tvaṃ udāyi tathāgatassa appicchatāti passa udāyi
yādisī tathāgatassa appicchatāti therassa vacanaṃ sampaṭicchanto āha. Kiṃ pana
bhagavā neva attānaṃ pātukaroti, na attano guṇaṃ kathetīti ce. Na na katheti.
Appicchatādīhi kathetabbaṃ, cīvarādihetu 3- na katheti. Tenevāha "passa kho tvaṃ
udāyi tathāgatassa appicchatā"tiādi. Bujjhanakasattaṃ pana āgamma veneyyavasena
katheti. Yathāha:-
            "na me ācariyo atthi   sadiso me na vijjati
             sadevakasmiṃ lokasmiṃ     natthi me paṭipuggalo"ti.
Evaṃ tathāgatassa guṇadīpikā bahū gāthāpi suttantāpi vitthāretabbā.
     [163] Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi. Pubbaṇhe 4-
vā me kathitanti mā majjhantikādīsu 5- na kathayittha. Ajja vā me kathitanti
mā paradivasādīsu na kathayitthāti attho. Pavedesīti kathesi. Imassa veyyākaraṇassāti
niggāthakattā idaṃ suttaṃ "veyyākaraṇan"ti vuttaṃ. Adhivacananti nāmaṃ. Idaṃ
pana "iti hidan"ti paṭṭhāya padaṃ saṅgītikārehi ṭhapitaṃ. Sesaṃ sabbattha
uttānamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     sampasādanīyasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma., i. hi saddo na dissati  2 cha.Ma., i. na attānaṃ  3 cha.Ma. cīvarādihetuṃ
@4 cha.Ma. pubbaṇhasamaye             5 cha.Ma. majjhanhikādīsu



             The Pali Atthakatha in Roman Book 6 page 93. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=2331              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=2331              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2262              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]