ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page93.

Gacchati. So nirantaraṃ pītiyā phuṭṭhasarīro balavasomanassena dasabalassa guṇaṃ kathento acchariyaṃ bhantetiādimāha. Appicchatāti nittaṇhatā. Santuṭṭhitāti catūsu paccayesu tīhākārehi santoso. Sallekhatāti sabbakilesānaṃ sallekhitabhāvo. Yatra hi nāmāti yo hi 1- nāma. Nevattānaṃ 2- pātukarissatīti attano guṇe na āvikarissati. Paṭākaṃ parihareyyunti "ko amhehi sadiso atthī"ti vadantā paṭākaṃ ukkhipitvā nāḷandaṃ vicareyyuṃ. Passa kho tvaṃ udāyi tathāgatassa appicchatāti passa udāyi yādisī tathāgatassa appicchatāti therassa vacanaṃ sampaṭicchanto āha. Kiṃ pana bhagavā neva attānaṃ pātukaroti, na attano guṇaṃ kathetīti ce. Na na katheti. Appicchatādīhi kathetabbaṃ, cīvarādihetu 3- na katheti. Tenevāha "passa kho tvaṃ udāyi tathāgatassa appicchatā"tiādi. Bujjhanakasattaṃ pana āgamma veneyyavasena katheti. Yathāha:- "na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo"ti. Evaṃ tathāgatassa guṇadīpikā bahū gāthāpi suttantāpi vitthāretabbā. [163] Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi. Pubbaṇhe 4- vā me kathitanti mā majjhantikādīsu 5- na kathayittha. Ajja vā me kathitanti mā paradivasādīsu na kathayitthāti attho. Pavedesīti kathesi. Imassa veyyākaraṇassāti niggāthakattā idaṃ suttaṃ "veyyākaraṇan"ti vuttaṃ. Adhivacananti nāmaṃ. Idaṃ pana "iti hidan"ti paṭṭhāya padaṃ saṅgītikārehi ṭhapitaṃ. Sesaṃ sabbattha uttānamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sampasādanīyasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma., i. hi saddo na dissati 2 cha.Ma., i. na attānaṃ 3 cha.Ma. cīvarādihetuṃ @4 cha.Ma. pubbaṇhasamaye 5 cha.Ma. majjhanhikādīsu


             The Pali Atthakatha in Roman Book 6 page 93. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=2331&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=2331&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2262              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]