ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Yathā suriyo abbhuggato attano pabhāya antalikkhaṃ obhāsayantova
andhakāraṃ vidhamanto tiṭṭhati. Evaṃ sopi brāhmaṇo tehi
dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ
vidhūpayanto tiṭṭhatīti evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena
dutiyaṃ nibbānapaccavekkhaṇavasena tatiyaṃ maggapaccavekkhaṇavasena
uppannanti veditabbaṃ. Udāne pana rattiyā paṭhamaṃ yāmaṃ
paṭiccasamuppādaṃ anulomaṃ dutiyaṃ yāmaṃ paṭilomaṃ tatiyaṃ yāmaṃ
anulomapaṭilomanti vuttaṃ taṃ sattāhassa accayena sve āsanā
vuṭṭhahissāmīti rattiṃ uppāditaṃ manasikāraṃ sandhāya vuttaṃ. Tadā
hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca
ānubhāvadīpikā purimā dve udānagāthā tassa vasena ekekameva
koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi. Idha pana
pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya
rattiyā paṭhamayāme pubbenivāsaṃ anussari majjhimayāme dibbacakkhuṃ
visodhesi pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasikatvā
idāni aruṇo uggacchissatīti sabbaññutaṃ pāpuṇi. Sabbaññuta-
pattasamanantarameva aruṇo uggañchi. Tato taṃdivasaṃ teneva
pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu
evaṃ manasikatvā imāni udānāni udānesi. Iti pāṭipadarattiyā
evaṃ manasikatvā taṃ bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdīti
evaṃ vuttaṃ sattāhaṃ tattheva vītināmesīti.



             The Pali Atthakatha in Roman Book 3 page 7. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=127              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=127              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]