ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page7.

Yathā suriyo abbhuggato attano pabhāya antalikkhaṃ obhāsayantova andhakāraṃ vidhamanto tiṭṭhati. Evaṃ sopi brāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena dutiyaṃ nibbānapaccavekkhaṇavasena tatiyaṃ maggapaccavekkhaṇavasena uppannanti veditabbaṃ. Udāne pana rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ dutiyaṃ yāmaṃ paṭilomaṃ tatiyaṃ yāmaṃ anulomapaṭilomanti vuttaṃ taṃ sattāhassa accayena sve āsanā vuṭṭhahissāmīti rattiṃ uppāditaṃ manasikāraṃ sandhāya vuttaṃ. Tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadīpikā purimā dve udānagāthā tassa vasena ekekameva koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi. Idha pana pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussari majjhimayāme dibbacakkhuṃ visodhesi pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasikatvā idāni aruṇo uggacchissatīti sabbaññutaṃ pāpuṇi. Sabbaññuta- pattasamanantarameva aruṇo uggañchi. Tato taṃdivasaṃ teneva pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ manasikatvā imāni udānāni udānesi. Iti pāṭipadarattiyā evaṃ manasikatvā taṃ bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdīti evaṃ vuttaṃ sattāhaṃ tattheva vītināmesīti.


             The Pali Atthakatha in Roman Book 3 page 7. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]