ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page131.

"sekkhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarāti" 1- ettha ariyamaggo āsavakkhayoti vutto. "āsavānaṃ khayā samaṇo hotī"ti 2- ettha phalaṃ. "paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayā"ti 3- ettha nibbānaṃ. Idha pana phalaṃ sandhāya "āsavānaṃ khayāyā"ti vuttaṃ, arahattaphalatthāyāti attho. Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jātiādīsu saṃvegavatthūsu. Jāti jarā byādhi maraṇaṃ apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni saṃvejanīyaṭṭhānāni nāma. Apica "āditto lokasannivāso uyyutto payāto kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso"tievamādīni 4- cettha saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jātiādisaṃvegavatthūni paṭicca uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma. Saṃviggassāti gabbhokkantikādivasena anekavidhehi jātiādidukkhehi saṃvegajātassa. "saṃvejitvā"ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena, sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāparipūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca "padhānan"ti vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha @Footnote: 1 khu.iti. 25/62/279 2 Ma.mū. 12/438/386 @3 khu.dha. 25/253/60 4 khu.paṭi. 31/117/130

--------------------------------------------------------------------------------------------- page132.

Anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ khayāyāti veditabbā. Gāthāsu saṃvijjethevāti saṃvejeyya eva saṃvegaṃ kareyya eva. "saṃvijjitvānā"ti ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño, tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni 1- saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ sabbattha uttānatthameva. Dasamasuttavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā itivuttakaṭṭhakathāya dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī. saṃvegavatthūhi


             The Pali Atthakatha in Roman Book 27 page 131-132. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2871&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=2871&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5208              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]