ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

             "sekkhassa sikkhamānassa      ujumaggānusārino
              khayasmiṃ paṭhamaṃ ñāṇaṃ         tato aññā anantarāti" 1-
ettha ariyamaggo āsavakkhayoti vutto. "āsavānaṃ khayā samaṇo hotī"ti 2-
ettha phalaṃ.
             "paravajjānupassissa         niccaṃ ujjhānasaññino
              āsavā tassa vaḍḍhanti      ārā so āsavakkhayā"ti 3-
ettha nibbānaṃ. Idha pana phalaṃ sandhāya "āsavānaṃ khayāyā"ti vuttaṃ,
arahattaphalatthāyāti attho.
      Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jātiādīsu saṃvegavatthūsu. Jāti jarā
byādhi maraṇaṃ apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ,
paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni
saṃvejanīyaṭṭhānāni nāma. Apica "āditto lokasannivāso uyyutto payāto
kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako
loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso"tievamādīni 4- cettha
saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jātiādisaṃvegavatthūni paṭicca
uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma.
      Saṃviggassāti gabbhokkantikādivasena anekavidhehi jātiādidukkhehi
saṃvegajātassa. "saṃvejitvā"ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena,
sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā
bhāvanāparipūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca "padhānan"ti
vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha
@Footnote: 1 khu.iti. 25/62/279       2 Ma.mū. 12/438/386
@3 khu.dha. 25/253/60        4 khu.paṭi. 31/117/130
Anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena
yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu
yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ
ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu
yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ
panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate
nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ
khayāyāti veditabbā.
      Gāthāsu saṃvijjethevāti saṃvejeyya eva saṃvegaṃ kareyya eva. "saṃvijjitvānā"ti
ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño,
tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni 1-
saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ
sabbattha uttānatthameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                   Iti paramatthadīpaniyā itivuttakaṭṭhakathāya
                             dukanipāte
                       paṭhamavaggavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. saṃvegavatthūhi



             The Pali Atthakatha in Roman Book 27 page 131-132. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2871              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=2871              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5208              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]