ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page511.

Āpattibhedo vuttoti veditabbo. Tatrāyaṃ ādito paṭṭhāya vinicchayo. Bhikkhunī kāyasaṃsaggarāgena avassutā purisopi tatheva adhakkhake ubbhajānumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo purisassa methunarāgo vā gehasitappemaṃ vā suddhacittaṃ vā hotu thullaccayameva. Bhikkhuninā methunarāgo purisassa kāyasaṃsaggarāgo vā methunarāgo vā gehasitappemaṃ vā suddhacittaṃ vā hotu dukkaṭaṃ. Bhikkhuniyā gehasitappemaṃ purisassa vuttesu catūsu yaṃ vā taṃ vā hotu dukkaṭameva. Bhikkhuniyā suddhacittaṃ purisassa vuttesu catūsu yaṃ vā taṃ vā hotu anāpatti. Sace pana bhikkhu ceva hoti bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo bhikkhussa saṅghādiseso bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo bhikkhussa methunarāgo vā gehasitappemaṃ vā bhikkhuniyā thullaccayaṃ bhikkhussa dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehasitappemaṃ vā ubhinnaṃpi dukkaṭameva. Yassa yattha suddhacittaṃ tassa tattha anāpatti. Ubhinnaṃpi suddhacittaṃ ubhinnaṃpi anāpatti. {663} Anāpatti asañciccāti ādīsu virajjhitvā vā āmasantiyā aññāvihitāya vā ayaṃ puriso vā itthī vāti ajānantiyā vā tena phuṭṭhāyapi taṃ phasasaṃ asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedananti. Paṭhamapārājikasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 511. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10751&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=10751&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]