ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page1.

Samantapāsādikāya nāma vinayaṭṭhakathāya mahāvibhaṅgavaṇṇanāya dutiyo bhāgo ---------- terasakaṇḍavaṇṇanā yaṃ pārājikakaṇḍassa saṅgītaṃ samanantaraṃ tassa terasakassāya- mapubbapadavaṇṇanā. {234} Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ caratīti ettha. Āyasmāti piyavacanaṃ. Seyyasakoti tassa bhikkhuno nāmaṃ. Anabhiratoti vikkhittacitto kāmarāgapariḷāhena paridayhamāno na pana gihibhāvaṃ paṭaṭhayamāno. So tena kiso hotīti so seyyasako tena anabhiratabhāvena kiso hoti. Addasā kho āyasmā udāyīti ettha. Udāyīti tassa therassa nāmaṃ. Ayaṃ hi seyyasakassa upajjhāyo loludāyi nāma bhantamigasapaṭibhāgo niddārāmatādimanuyuttānaṃ aññataro lolabhikkhu. Kacci no tvanti kacci nu tvaṃ. Yāvadatthaṃ bhuñjāti ādīsu yāvatā attho yāvadatthaṃ. Idaṃ vuttaṃ hota yāvatā te bhojanena attho yattakaṃ tvaṃ icchasi tattakaṃ bhuñja

--------------------------------------------------------------------------------------------- page2.

Yattakaṃ kālaṃ rattiṃ vā divā vā supituṃ tvaṃ icchasi tattakaṃ supa mattikādīhi kāyaṃ ubbaṭaṭetvā cuṇṇādīhi ghaṃsitvā yattakaṃ nahānaṃ icchasi tattakaṃ nahāhi uddesena vā paripucchāya vā vattapaṭipattiyā vā kammaṭaṭhānena vā attho natthīti. Yadā te anabhirati uppajjatīti yasmiṃ kāle tava kāmarāgavasena ukkaṇṭhatā vikkhittacittatā uppajjati. Rāgo cittaṃ anuddhaṃsetīti kāmarāgo cittaṃ dhaṃseti padhaṃseti vikkhipati ceva milāpeti ca. Tadā hatthena upakkamitvā asuciṃ mocehīti tasmiṃ kāle hatthena vāyamitvā asucimocanaṃ karohi evañhi te cittekaggatā bhavissatīti. Iti naṃ upajjhāyo anusāsi yathā taṃ bālo bālaṃ mūgo mūgaṃ. {235} Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānanti satisampajaññaṃ pahāya niddaṃ otarantānaṃ. Tattha kiñcāpi niddaṃ okkamantānaṃ abyākato bhavaṅgavāro pavattati satisampajaññavāro galati tathāpi sayanakāle manasikāro kātabbo. Divā supantena yāva nahātassa bhikkhuno kesā na sukkhanti 1- tāva supitvā vuṭṭhahissāmīti saussāhena supitabbaṃ. Rattiṃ supantena ettakannāma rattibhāgaṃ supitvā candena vā tārakāya vā idannāma ṭhānaṃ pattakāle vuṭṭhahissāmīti saussāhena supitabbaṃ. Buddhānussatiādīsu dasasu kammaṭṭhānesu ekaṃ aññaṃ vā cittaruciyaṃ kammaṭṭhānaṃ gahetvā va niddā okkamitabbā. Evaṃ karonto hi sato sampajāno @Footnote: 1. sukkhā honti.

--------------------------------------------------------------------------------------------- page3.

Satiñca sampajaññañca avijahitvāva niddaṃ okkamatīti vuccati. Te pana bhikkhū bālā lolā bhantamigapaṭibhāgā na evamakaṃsu. Tena vuttaṃ tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānanti. Atthi cettha cetanā upalabbhatīti ettha ca supinante assādanacetanā atthi upalabbhati. Atthesā bhikkhave cetanā sā ca kho abbohārikāti bhikkhave esā assādanacetanā atthi sā ca kho avisaye uppannattā abbohārikā āpattiyā aṅgaṃ na hoti. Iti bhagavā supinantacetanāya abbohārikabhāvaṃ dassetvā evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti sānuppaññattikaṃ sikkhāpadaṃ paññāpesi. {236-237} Tattha saṃvijjati cetanā assāti sañcetanā. Sañcetanāva sañcetanikā. Sañcetanā vā assā atthīti sañcetanikā. Yasmā pana yassa sañcetanikā sukkavisaṭṭhi hoti so jānanto sañjānanto hoti sā cassa sukkavisaṭṭhi cecca abhivitaritvā vītikkamo hoti tasmā byañjane ādaraṃ akatvā atthameva dassetuṃ jānanto sañjānanto cecca abhivitaritvā vītikkamoti evamassa padabhājanaṃ vuttaṃ. Tattha jānantoti upakkamāmīti jānanto. Sañjānantoti sukkaṃ mocemīti sañjānanto. Teneva upakkamajānanākārena saddhiṃ jānantoti attho. Ceccāti mocanas- sādacetanāvasena cetetvā pakappetvā. Abhivitaritvāti upakkamavasena

--------------------------------------------------------------------------------------------- page4.

Maddanto nirāsaṅkaṃ cittaṃ pesetvā. Vītikkamoti evaṃ pavattassa yo vītikkamo ayaṃ sañcetanikāsaddassa sikhāppatto atthoti vuttaṃ hoti. Idāni sukkavisaṭṭhīti ettha yassa sukkassa yā visaṭṭhi taṃ tāva saṃkhyāto ca vaṇṇabhedato ca dassetuṃ sukkanti dasa sukkānīti ādimāha. Tattha sukkānaṃ āsayabhedato dhātunānattato ca nīlādivaṇṇabhedo veditabbo. Visaṭṭhīti visaggo. Atthato panetaṃ ṭhānā cāvanaṃ hoti. Tenāha visaṭṭhīti ṭhānā cāvanā vuccatīti. Tattha vatthisīsaṃ kaṭi kāyoti tidhā sukkassaṭṭhānaṃ kappenti. Eko kirācariyo vatthisīsaṃ sukkassaṭṭhānanti āha. Eko kaṭīti. Eko sakalo kāyoti . Tesu tatiyassa bhāsitaṃ subhāsitaṃ. Kesalomanakhadantānaṃ hi maṃsavinimuttaṭṭhānaṃ uccārapassāvakheḷasiṃghāṇikāthaddhasukkhacammāni ca vajjetvā avaseso chavimaṃsalohitānugato sabbopi kāyo kāyappasādabhāvajīvitindriyābaddhapittānaṃ sambhavassa ca ṭhānameva. Tathāhi rāgapariyuṭṭhānenābhibhūtānaṃ hatthīnaṃ ubhohi kaṇṇacūlikāhi sambhavo nikkhamati. Mahāsenarājā ca rāgapariyuṭṭhito sambhavavegaṃ adhivāsetuṃ asakkonto satthena bāhusīsaṃ phāletvā vaṇamukhena nikkhantaṃ sambhavaṃ dassesīti. Ettha pana paṭhamassa ācariyassa vāde mocanassādena nimitte upakkamato yattakaṃ ekā khuddakamakkhikā piveyya tattake asucimhi vatthisīsato muñcitvā dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā

--------------------------------------------------------------------------------------------- page5.

Saṅghādiseso. Dutiyassa vāde tatheva kaṭito muñcitvā dakasotaṃ otiṇṇamatte. Tatiyassa vāde tatheva sakalakāyaṃ saṃkhobhetvā tato muñcitvā dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso. Dakasotorohaṇaṃ cettha adhivāsetvā antarā nivāretuṃ asakkuṇeyyatāya vuttaṃ. Ṭhānā cutaṃ hi avassaṃ dakasotaṃ otarati tasmā ṭhānā cāvanamattenevettha āpatti veditabbā. Sā ca kho nimitte upakkamantasseva. Hatthaparikammapādaparikamma- gattaparikammakaraṇe pana sacepi asuci muccati anāpatti. Ayaṃ sabbācariyasādhāraṇo vinicchayo. Aññatra supinantāti ettha supinoeva supinanto taṃ ṭhapetvā apanetvāti vuttaṃ hoti. Tañca pana supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya ākāsena gacchanto viya vāḷamigahatthicorādīhi anubaddho viya ca hoti. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena

--------------------------------------------------------------------------------------------- page6.

Uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passata bodhisattamātā viya puttapaṭilābhanimittaṃ bodhisatto viya pañca mahāsupine kosalarājā viya ca soḷasa supineti. Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati taṃ ekantasaccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhampi supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā. Asekkhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho udāhu nevasutto napaṭibuddhoti. Kiñcettha. Yadi tāva sutto passati abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati. Taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati vinayavirodho āpajjati. Yaṃ hi paṭibuddho passati taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana kate vītikkame ekantamanāpattieva. Atha nevasutto na paṭibuddho passati na 1- nāma passati. Evañca sati supinassa abhāvova āpajjati. Na abhāvo. @Footnote: 1. ito paraṃ kocīti padaṃ bhaveyya. vimati: ko nāma pasusatīti.

--------------------------------------------------------------------------------------------- page7.

Kasmā. Yasmā kapimiddhapareto passati. Vuttaṃ hetaṃ kapimiddhapareto kho mahārāja supīnaṃ passatīti 1-. Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo pāṇātipātādīni karontassa akusalo dvīhi aṅgehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti. Kiñcāpi vipākaṃ deti athakho avisaye uppannattā abbohārikāva supinantacetanā. Tenāha ṭhapetvā supinantanti. Saṅghādisesoti imassa āpattinikāyassa nāmaṃ. Tasmā yā aññatra supinantā sañcetanikā sukkavisaṭṭhi ayaṃ saṅghādiseso nāma āpattinikāyoti evamettha sambandho veditabbo. Vacanattho panettha saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādisesoti. Kiṃ vuttaṃ hoti. Imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yantaṃ āpattivuṭṭhānaṃ tassa ādimhi ceva parivāsanatthāya ādito sese majjhe mānattadānatthāya mūlāya paṭikkassanena vā saha mānattadānatthāya avasāne abbhānatthāya ca saṅgho icchitabbo. @Footnote: 1. naYu. milindapañhā. 379.

--------------------------------------------------------------------------------------------- page8.

Na hettha ekampi kammaṃ vinā saṅghena sakkā kātunti. Saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādiseso. Byañjanaṃ pana anādayitvā atthameva dassetuṃ saṅghova tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na sambahulā na ekapuggalo tena vuccati saṅghādisesoti idamassa padabhājanaṃ. Saṅghādisesoti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ saṅghova deti parivāsaṃ mūlāya paṭikassati mānattaṃ deti abbheti tenetaṃ iti vuccatīti 1- parivāre vacanakāraṇañca vuttaṃ. Tattha ca parivāsadānādīni samuccayakkhandhake vitthārato āgatāni. Tattheva nesaṃ vaṇṇanaṃ karissāma. Tasseva vā āpattinikāyassāti tassa eva āpattisamūhassa. Tattha kiñcāpi ayaṃ ekāva āpatti ruḷhisaddena pana avayave samūhavohārena vā nikāyo vutto eko vedanākkhandho eko viññāṇakkhandhoti ādīsu viya. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni imaṃ sukkavisaṭṭhiṃ āpajjantassa upāyañca kālañca adhippāyañca adhippāyavatthuñca dassetuṃ ajjhattarūpe mocetīti ādimāha. Ettha hi ajjhattarūpādīhi catūhi padehi upāyo dassito. Ajjhattarūpe hi vā moceyya bahiddhārūpe vā ubhayattha vā ākāse vā kaṭiṃ kampento. Ito paraṃ añño upāyo natthi. Tattha rūpe ghaṭṭetvā mocentopi rūpena ghaṭṭetvā mocentopi rūpe moceticceva @Footnote: 1. parivāra. vi. 8/368.

--------------------------------------------------------------------------------------------- page9.

Veditabbo. Rūpe hi sati so moceti na rūpaṃ alabhitvāti. Rāgūpatthambhādīhi pana pañcahi kālo dassito. Rāgūpatthambhādikālesu hi aṅgajātaṃ kammaniyaṃ hoti yassa kammaniyatte sati moceti. Ito paraṃ añño kālo natthi. Na hi vinā rāgūpatthambhādīhi pubbaṇhādayo kālabhedā mocane nimittā honti. Ārogyatthāyāti ādīhi dasahi adhippāyo dassito. Evarūpena hi adhippāyabhedena moceti na aññathā. Nīlādīhi pana dasahi navamassa adhippāyassa vatthu dassitaṃ. Vīmaṃsanto hi. Nīlādīsu aññataravasena vīmaṃsati na tehi vinimuttanti. {238} Ito paraṃ imesaṃyeva ajjhattarūpādīnaṃ padānaṃ pakāsanatthaṃ ajjhattarūpeti ajjhattaupādinnarūpeti ādi vuttaṃ. Tattha ajjhattaupādinnarūpeti attano hatthādibhede rūpe. Bahiddhāupādinneti parassa tādiseyeva. Anupādinneti tālacchiddādibhede. Tadubhayeti attano ca parassa ca rūpe. Ubhayaghaṭṭanavasenetaṃ vuttaṃ. Attano rūpena ca anupādinnarūpena ca ekato ghaṭṭanepi labbhati. Ākāse vāyamantassāti kenaci rūpena aghaṭṭetvā ākāseyeva kaṭikampanappayogena aṅgajātaṃ cālentassa. Rāgūpatthambheti rāgassa balavabhāvena rāgena vā aṅgajātassa upatthambhe. Thaddhabhāve sañjāteti vuttaṃ hoti. Kammaniyaṃ hotīti mocanakammakkhamaṃ ajjhattarūpādīsu upakkamārahaṃ hoti. Uccāliṅgapāṇakadaṭṭhupatthambheti uccāliṅgapāṇakadaṭṭhena aṅgajāte upatthaddhe. Uccāliṅgapāṇakā nāma lomasapāṇakā

--------------------------------------------------------------------------------------------- page10.

Honti tesaṃ lomehi phuṭṭhaṃ aṅgajātaṃ kaṇḍuṃ gahetvā thaddhaṃ hoti. Tattha yasmā tāni lomāni aṅgajātaṃ ḍaṃsantāni viya ijjhanti tasmā uccāliṅgapāṇakadaṭṭhenāti vuttaṃ. Atthato pana uccāliṅgapāṇakalomavedhanenāti vuttaṃ hoti. {239} Arogo bhavissāmīti mocetvā arogo bhavissāmi. Sukhavedanaṃ uppādessāmīti mocanena muccanuppattiyā muttapaccayā ca yā sukhā vedanā hoti taṃ uppādessāmīti attho. Bhesajjaṃ bhavissatīti idaṃ me mocitaṃ kiñcideva bhesajjaṃ bhavissati. Dānaṃ dassāmīti mocetvā kīṭakipīlikādīnaṃ pāṇānaṃ dānaṃ dassāmi. Puññaṃ bhavissatīti mocetvā kīṭādīnaṃ dentassa puññaṃ bhavissati. Yaññaṃ yajissāmīti mocetvā kīṭādīnaṃ yaññaṃ yajissāmi. Kiñci kiñci mantapadaṃ vatvā dassāmīti vuttaṃ hoti. Saggaṃ gamissāmīti mocetvā kīṭādīnaṃ dinnadānena vā puññena vā yaññena vā saggaṃ gamissāmi. Vījaṃ bhavissatīti kulavaṃsaṅkurassa dārakassa vījaṃ bhavissati. Iminā me vījena putto nibbattitsatīti iminā adhippāyena mocetīti attho. Vīmaṃsatthāyāti jānanatthāya. Nīlaṃ bhavissatīti ādīsu jānissāmi tāva kiṃ me mocitaṃ nīlaṃ bhavissati pītakādīsu aññataravaṇṇanti evamattho daṭṭhabbo. Khiḍḍādhippāyoti khiḍḍāpasuto. Tena tena adhippāyena kīḷanto mocetīti vuttaṃ hoti. {240} Idāni yadidaṃ ajjhattarūpe mocetīti ādi vuttaṃ tattha yathā mocento āpattiṃ āpajjati tesañca padānaṃ vasena yattako

--------------------------------------------------------------------------------------------- page11.

Āpattibhedo hoti taṃ sabbaṃ dassento ajjhattarūpe ceteti upakkamati muccati āpatti saṅghādisesassāti ādimāha. Tattha cetetīti mocanassādasampattāya cetanāya muccatūti ceteti. Upakkamatīti tadanurūpaṃ vāyāmaṃ karoti. Muccatīti evaṃ cetentassa tadanurūpena vāyāmena vāyamato sukkaṃ ṭhānā cavati. Āpatti saṅghādisesassāti imehi tīhi aṅgehi assa puggalassa saṅghādiseso nāma āpatti hotīti attho. Esa nayo bahiddhārūpeti ādīsupi avasesesu aṭṭhavīsatiyā padesu. Ettha pana dve āpattisahassāni nīharitvā dassetabbāni. Kathaṃ. Ajjhattarūpe tāva rāgūpatthambhe ārogyatthāya nīlaṃ mocentassa ekā āpatti ajjhattarūpeyeva rāgūpatthambhe ārogyatthāya pītakādīnaṃ mocanavasena aparā navāti dasa. Yathā ca ārogyatthāya dasa evaṃ sukhādīnaṃ navannaṃ padānaṃ atthāya ekekapadena dasa dasa katvā navuti. Iti imā ca navuti purimā ca dasāti rāgūpatthambhe tāva sataṃ. Yathā pana rāgūpatthambhe evaṃ vaccūpatthambhādīsupi catūsu ekekasmiṃ upatthambhe sataṃ sataṃ katvā cattāri satāni. Iti imāni cattāri purimañca ekaṃ ajjhattarūpe tāva pañcannaṃ upatthambhānaṃ vasena pañca satāni. Yathā ca ajjhattarūpe pañca evaṃ bahiddhārūpe pañca ajjhattabahiddhārūpe pañca ākāse kaṭiṃ kappentassa pañcāti sabbānipi catunnaṃ pañcakānaṃ vasena dve āpattisahassāni veditabbāni. Idāni ārogyatthāyāti ādīsu tāva dasasu padesu paṭipāṭiyā

--------------------------------------------------------------------------------------------- page12.

Vā uppaṭipāṭiyā vā heṭṭhā vā gahetvā upari gaṇhantassa upari vā gahetvā heṭṭhā gaṇhantassa ubhato vā gahetvā majjhe ṭhapentassa majjhe vā gahetvā ubhato harantassa sabbamūlakaṃ vā katvā gaṇhantassa cetanūpakkamamocane sati visaṃketo nāma natthīti dassetuṃ ārogyatthañca sukhatthañcāti khaṇḍacakkabaddhacakkādibhedavicittaṃ pālimāha. Tattha ārogyatthañca sukhatthañca ārogyatthañca bhesajjatthañcāti evaṃ ārogyapadaṃ sabbapadehi yojetvā vuttamekaṃ khaṇḍacakkaṃ. Sukhapadādīni sabbapadehi yojetvā yāva attano attano atītānantaraṃ padaṃ tāva ānetvā vuttāni nava baddhacakkānīti evaṃ ekamūlakāni dasa cakkāni honti. Tāni dumūlakādīhi saddhiṃ asammohato vitthāretvā veditabbāni. Attho panettha pākaṭoyeva. Yathā ca ārogyatthāyāti ādīsu dasasu padesu evaṃ nīlādīsupi nīlañca pītakañca ceteti upakkamatīti ādinā nayena cakkāni vuttāni. Tānipi asammohato vitthāretvā veditabbāni. Attho panetthāpi pākaṭoyeva. Puna ārogyatthañca nīlañca ārogyatthañca sukhatthañca nīlañca pītakañcāti ekenekaṃ dvīhi dve .pe. Dasahi dasāti evaṃ purimapadehi saddhiṃ pacchimapadāni yojetvā ekaṃ missakacakkaṃ vuttaṃ. Idāni yasmā nīlaṃ mocessāmīti cetetvā upakkamantassa pītakādīsupi muttesu pītakādivasena cetetvā upakkamantassa itaresu muttesupi nevatthi visaṃketo tasmā etampi nayaṃ dassetuṃ nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccatīti ādinā nayena

--------------------------------------------------------------------------------------------- page13.

Cakkāni vuttāni. Tato paraṃ sabbapacchimapadaṃ nīlādīhi navahi padehi yojetvā kucchicakkannāma vuttaṃ. Tato pītakādīni nava padāni ekena nīlapadeneva saddhiṃ yojetvā piṭṭhicakkannāma vuttaṃ. Tato lohitakādīni nava padāni ekena pītakapadeneva saddhiṃ yojetvā dutiyaṃ piṭṭhicakkaṃ vuttaṃ. Evaṃ lohitakapadādīhipi saddhiṃ itarāni nava nava padāni yojetvā aññānipi aṭṭha cakkāni vuttānīti evaṃ dasagatikaṃ piṭṭhicakkaṃ veditabbaṃ. Evaṃ khaṇḍacakkādīnaṃ anekesaṃ cakkānaṃ vasena vitthārato garukāpattimeva dassetvā aṅgavaseneva garukāpattiñca lahukāpattiñca anāpattiñca dassetuṃ ceteti upakkamati muccatīti ādimāha. Tattha purimanayeneva ajjhattarūpādīsu rāgādiupatthambhe sati ārogyādīnaṃ atthāya cetentassa upakkamitvā asucimocane tivaṅgasampannā garukāpatti vuttā. Dutiyanayena cetentassa upakkamantassa ca mocane asati duvaṅgasampannā lahukā thullaccayāpatti. Ceteti na upakkamati muccatīti ādīhi chahi nayehi anāpatti. Ayaṃ pana āpattānāpattibhedo saṇho sukhumo tasmā suṭṭhu sallakkhetabbo. Suṭaṭhu sallakkhetvā kukkuccaṃ pucchitena āpatti vā anāpatti vā ācikkhitabbā. Vinayakammaṃ vā kātabbaṃ. Asallakkhetvā karonto hi roganidānaṃ ajānitvā bhesajjaṃ karonto vejjo viya vighātañca āpajjati na ca taṃ puggalaṃ tikicchituṃ samattho hoti. Tatrāyaṃ sallakkhaṇavidhi. Kukkuccena āgato bhikkhu yāvatatiyaṃ pucchitabbo katamena payogena katarena rāgena āpannosīti. Sace paṭhamaṃ aññaṃ vatvā pacchā aññaṃ vadeti na ekamaggena

--------------------------------------------------------------------------------------------- page14.

Katheti so vattabbo tvaṃ na ekamaggena kathesi pariharasi na sakkā tava vinayakammaṃ kātuṃ gaccha sotthiṃ gavesāti. Sace pana tikkhattuṃpi ekamaggeneva katheti yathābhūtaṃ attānaṃ āvikaroti athassa āpattānāpattigarukalahukāpattivinicchayatthaṃ ekādasannaṃ rāgānaṃ vasena ekādasa payogā samavekkhitabbā. Tatrīme ekādasa rāgā mocanassādo muccanassādo muttassādo methunassādo phassassādo kaṇḍavanassādo dassanassādo nisajjassādo vācassādo gehasitappemaṃ vanabhaṅgiyanti. Tattha mocetuṃ assādo mocanassādo. Muccane assādo muccanassādo. Mutte assādo muttassādo. Methune assādo methunassādo. Phasse assādo phassassādo. Kaṇḍavane assādo kaṇḍavanassādo. Dassane assādo dassanassādo. Nisajjāyaṃ assādo nisajjassādo. Vācāyaṃ assādo vācassādo. Gehasitaṃ pemaṃ gehasitappemaṃ. Vanabhaṅgiyanti yaṅkiñci pupphaphalādi vanato bhañjitvā ābhaṭaṃ. Ettha ca navahi padehi sampayuttaassādasīsena rāgo vutto. Ekena padena sarūpeneva ekena padena vatthunā vutto. Vanabhaṅgo hi rāgassa vatthu na rāgoyeva. Etesaṃ pana rāgānaṃ vasena evaṃ payogā samavekkhitabbā. Mocanassāde. Mocanassādacetanāya cetento ceva assādento ca upakkamati muccati saṅghādiseso. Tatheva cetento ca assādento ca upakkamati na muccati thullaccayaṃ. Sace pana sayanakāle rāgapariyuṭṭhito hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā

--------------------------------------------------------------------------------------------- page15.

Mocanatthāya saussāhova supati. Supantassa cassa asuci muccati saṅghādiseso. Sace rāgāpariyuṭṭhānaṃ asubhamanasikārena vūpasametvāsuddhacitto supati supantassa muttepi anāpatti. Muccanassāde. Attano dhammatāya muccamānaṃ assādeti na upakkamati muccati anāpatti. Sace pana muccamānaṃ assādento upakkamati tena upakkamena mutte saṅghādiseso. Attano dhammatāya muccamāne mā kāsāvaṃ vā senāsanaṃ vā dussīti aṅgajātaṃ gahetvā jagganatthāya udakaṭṭhānaṃ gacchati vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Muttassāde . attano dhammatāya mutte ṭhānā cute asucimhi pacchā assādentassa vinā upakkamena muccati anāpatti. Sace assādetvā puna mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Methunassāde. Methunarāgena mātugāmaṃ gaṇhāti. Tena payogena asuci muccati anāpatti. Methunadhammassa payogattā pana tādise gahaṇe dukkaṭaṃ. Sīsaṃ patte pārājikaṃ. Sace methunarāgena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Phassassāde. Duvidho phasso ajjhattiko ca bāhiro ca. Ajjhattike tāva. Attano nimittaṃ thaddhaṃ mudukanti jānissāmīti vā lolabhāvena vā kīḷāpayato asuci muccati anāpatti. Sace kīḷāpento assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Bāhiraphasse pana. Kāyasaṃsaggarāgena mātugāmassa aṅgamaṅgāni parāmasato ceva āliṅgato ca asuci muccati anāpatti. Kāyasaṃsaggasaṅghādisesaṃ

--------------------------------------------------------------------------------------------- page16.

Pana āpajjati. Sace kāyasaṃsaggarāgena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti visaṭṭhipaccayāpi saṅghādiseso. Kaṇḍavanassāde. Daddukacchupiḷakāpāṇakādīnaṃ aññataravasena kaṇḍavamānaṃ nimittaṃ kaṇḍavanassādeneva kaṇḍavato asuci muccati anāpatti. Kaṇḍavanassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Dassanassāde. Dassanassādena punappunaṃ mātugāmassa anokāsaṃ upanijjhāyato asuci muccati anāpatti. Mātugāmassa anokāsūpanijjhāne pana dukkaṭaṃ. Sace dassanassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Nisajjassāde. Mātugāmena saddhiṃ rahonisajjassādarāgena nisinnassa asuci muccati anāpatti. Rahonisajjapaccayā pana āpannāya āpattiyā kāretabbo. Sace nisajjassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Vācassāde. Vācassādarāgena mātugāmaṃ methunasannissitāhi vācāhi obhāsantassa asuci muccati anāpatti. Duṭaṭhullavācāsaṅghādisesaṃ pana āpajjati. Sace vācassādena ratto puna assādetvā puna mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Gehasitappeme. Mātaraṃ vā mātuppemena bhaginiṃ vā bhaginippemena punappunaṃ parāmasato ceva āliṅgato ca asuci muccati anāpatti. Gehasitappemena phusanapaccayā dukkaṭaṃ. Sace gehasitappemena ratto puna assādetvā mocanatthāya

--------------------------------------------------------------------------------------------- page17.

Nimitte upakkamitvā moceti saṅghādiseso. Vanabhaṅge. Itthīpurisā aññamaññaṃ kiñcideva tambūlagandhapupphavāsādippakāraṃ paṇṇākāraṃ mittasanthavabhāvassa daḷhabhāvatthāya pesenti ayaṃ vanabhaṅgo nāma. Tañce mātugāmo kassaci saṃsaṭṭhavihārikassa kulūpakabhikkhuno peseti tassa ca asukāya nāma idaṃ pesitanti sārattassa punappunaṃ hatthehi taṃ vanabhaṅgaṃ kīḷāpayato asuci muccati anāpatati. Sace vanabhaṅge sāratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Sace upakkamantepi na muccati thullaccayaṃ. Evametesaṃ ekādasannaṃ rāgānaṃ vasena ime ekādasa payoge samavekkhitvā āpatti vā anāpatti vā sallakkhetabbā. Sallakkhetvā sace garukā hoti garukāti ācikkhitabbā . Sace lahukā hoti lahukāti ācikkhitabbā. Tadanurūpañca vinayakammaṃ kātabbaṃ. Evaṃ hi kataṃ sukataṃ hoti roganidānaṃ ñatvā vejjena kataṃ bhesajjamiva. Tassa ca puggalassa sotthibhāvāya saṃvattati. {262} Ceteti na upakkamatīti ādīsu. Mocanassādacetanāya ceteti na upakkamati muccati anāpatti. Mocanassādapīḷito aho vata mucceyyāti ceteti na upakkamati na muccati anāpatti. Mocanassādena na ceteti phassassādena kaṇḍavanassādena vā upakkamati muccati anāpatti. Tatheva na ceteti upakkamati na muccati anāpatti. Kāmavitakkaṃ vitakkento mocanatthāya na ceteti na upakkamati muccati anāpatti. Sace panassa

--------------------------------------------------------------------------------------------- page18.

Vitakkayatopi na muccati. Idaṃ āgatameva hoti na ceteti na upakkamati na muccati anāpattīti. Anāpatti supinantenāti suttassa supine methunadhammaṃ paṭisevantassa viya kāyasaṃsaggādīni āpajjantassa viya supinanteva kāraṇena yassa asuci muccati tassa anāpatti. Supine pana uppannāya assādacetanāya sacassa visayo hoti niccalena bhavitabbaṃ na hatthena nimittaṃ kīḷāpetabbaṃ. Kāsāvapaccattharaṇarakkhaṇatthaṃ pana hatthapuṭena gahetvā jagganatthāya udakaṭṭhānaṃ gantuṃ vaṭṭati. Namocanādhippāyassāti yassa bhesajjena vā nimittaṃ ālimpentassa uccārādīni vā karontassa namocanādhippāyassa muccati tassāpi anāpatti. Ummattakassa duvidhassāpi anāpatti. Idha seyyasako ādikammiko. Tassa anāpatti ādikammikassāti. Padabhājanīyavaṇṇanā niṭṭhitā. Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti kiriyā saññāvimokakhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ duvedanaṃ sukhamajjhattadvayenāti. {263} Vinītavatthūsu supinavatthu anuppaññattiyaṃ vuttanayameva. Uccārapassāvavatthūni uttānatthāneva. Vitakkavatthusmiṃ kāmavitakkanti gehasitakāmavitakkaṃ. Tattha kiñcāpi anāpatti vuttā athakho vitakkagatikena na bhavitabbaṃ. Uṇhodakavatthu paṭhamaṃ uttānameva. Dutiye so bhikkhu mocetukāmo uṇhodakena nimittaṃ paharitvā

--------------------------------------------------------------------------------------------- page19.

Paharitvā nahāyi. Tenassa āpatti vuttā. Tatiye upakkamassa atthitāya thullaccayaṃ. Bhesajjakaṇḍavanavatthūni uttānatthāneva. {264} Maggavatthūsu paṭhamassa thūlaūrussa maggaṃ gacchantassa sambādhaṭṭhāne ghaṭṭanāya asuci mucci. Tassa namocanādhippāyattā anāpatti. Dutiyassa tatheva mucci mocanādhippāyattā pana saṅghādiseso. Tatiyassa na mucci upakkamasambhavato pana thullaccayaṃ. Tasmā maggaṃ gacchantena uppanne pariḷāhe na gantabbaṃ. Gamanaṃ upacchinditvā asubhādimanasikārena cittaṃ vūpasametvā suddhacittena kammaṭṭhānaṃ ādāya gantabbaṃ. Sace ṭhito vinodetuṃ na sakkoti maggā okkamma nisīditvā vinodetvā kammaṭṭhānaṃ ādāya suddhacitteneva gantabbaṃ. Vatthivatthūsu te bhikkhū vatthiṃ daḷhaṃ gahetvā pūretvā pūretavā gāmadārakā viya passāvamakaṃsu. Jantāgharavatthusmiṃ udarantāpentasasa mocanādhippāyassāpi amocanādhippāyassāpi mutte anāpattiyeva. Parikammaṃ karontassa nimittacālanavasena asuci muccati. Tasmā āpattiṭaṭhāne āpatti vuttā. {265} Ūrughaṭṭāpanavatthūsu yesaṃ āpatti vuttā te aṅgajātasāmantā ghaṭṭentā taṃ aṅgajātaṃ phusāpesunati veditabbāti evaṃ kurundaṭṭhakathāyaṃ vuttaṃ. Sāmaṇerādivatthūni uttānatthāneva. {266} Kāyatthambhanavatthusmiṃ kāyaṃ thambhentassāti ciraṃ nisīditvā vā nipajjitvā vā navakammaṃ vā katvā ālasiyaṃ vimocanatthaṃ vitthambhentassa. Upanijjhāyavatthusmiṃ sacepi paṭasataṃ nivatthā hoti purato vā pacchato vā ṭhatvā imasmiṃ nāmokāse nimittanti

--------------------------------------------------------------------------------------------- page20.

Upanijjhāyantassa dukkaṭameva. Anivatthagāmadārikānaṃ nimittaṃ upanijjhāyantassa pana kimeva vattabbaṃ. Tiracchānagatānampi nimitte eseva nayo. Itocītoca aviloketvā pana divasampi ekappayogena upanijjhāyantassa ekameva dukkaṭaṃ. Itocītoca viloketvā punappunaṃ upanijjhāyantassa payoge payoge dukkaṭaṃ. Ummīlananimīlanavasena na kātabbo. Sahasā upanijjhāyitvā puna paṭisaṅkhā saṃvare tiṭṭhato anāpatti. Taṃ saṃvaraṃ pahāya puna upanijjhāyato dukkaṭameva. {267} Tālacchiddādivatthūni uttānatthāneva. Nahānavatthūsu ye udakasotaṃ nimittena pahariṃsu tesaṃ āpatti vuttā. Udañjalavatthūsupi eseva nayo. Ettha ca udañjalanti udakacikkhallo vuccati. Eteneva upāyena ito parāni sabbāneva udake dhāvanādivatthūni veditabbāni. Ayaṃ pana viseso pupphāvaliyavatthūsu. Sace namocanādhippāyassa anāpatti. Kīḷanapaccayā pana dukkaṭaṃ hotīti. Samantapāsādikāya vinayasaṃvaṇṇanāya sukkavisaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 1-20. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11379              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4348              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4348              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]