ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page171.

Kiṃ vuttaṃ hoti? yantaṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya 1- akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ nesaṃ 2- arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca tañhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthi sambhavaṃ, ye ca taṇhappahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū "kammaṃ khettaṃ viññāṇaṃ bījan"ti 3- ettha vuttapaṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya viruḷhayā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena aviruḷhichandā dhitisampannattā dhīrā purimaviññāṇanirodhena 4- yathāyampadīpo nibbuto, evaṃ nibbanti, puna "rūpino vā arūpino vā"ti evamādipaññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jalitesu 5- padīpesu eko padīpo vijjhāyi, taṃ dassento āha "yathāyampadīpo"ti. Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, suttānusāreneva 6- paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vattā idāni tameva guṇaṃ nissāya saṃghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantu 7- idaṃpi yathāvuttappakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṃghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu, caturāsītiyā pānasahassānaṃ dhammābhisamayo ahosi. @Footnote: 1 Ma. paṭisandhiārohanasamatthatāya 2 cha.Ma. yesaṃ @3 aṅ. tika. 20/77/217 paṭhamabhavasutta 4 cha.Ma., i. carimaviññāṇanirodhena @5 cha.Ma. jālitesu 6 cha.Ma. sutānusārena ca 7 cha.Ma., i. kevalaṃ pana

--------------------------------------------------------------------------------------------- page172.

Yānīdhāti gāthāttayavaṇṇanā [16] Atha sakko devānamindo "bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ 1- ratanattayaguṇaṃ nissāya yaṅkiñci 2- vattabban"ti cintetvā avasāne gāthāttayaṃ abhāsi "yānīdha bhūtānī"ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca tehi 3- gantabbaṃ, tathā gatato, yathā ca tehi ājānitabbaṃ. Tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gamanato 4- "tathāgato"ti vuccati. Yasmā ca so devamanussehi pupphagandhādināpi 5- bahi nibbattena upakaraṇena, 6- dhammānudhammapaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbaṃ devaparisaṃ attanā saddhiṃ sampiṇḍitvā āha "tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū"ti. [17] Yasmā pana dhamme maggadhammo yathā yuganaddhasamathavipassanābalena 7- gantabbaṃ kilesapakkhasamucchindanena, 8- tathā gato. 9- Nibbānadhammopi yathā gato 10- paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā gato, 11- tasmā "tathāgato"ti 12- vuccati. Yasmā ca saṃghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gatato 13- "tathāgato "tveva vuccati. Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṃghaṃ namassāma suvatthi hotūti vuttaṃ. Sesaṃ vuttanayamevāti. Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva tato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ yāva sattamadivase desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā @Footnote: 1 Sī., i., Ma. sotthatthaṃ 2 cha.Ma. kiñci 3 i. yathā etehi @4 cha.Ma. gadanato ca, i. gadanato 5 cha.Ma. pupphagandhādinā 6 cha.Ma. upakārakena @7 cha.Ma. yuganandha... 8 cha.Ma. samucchindantena 9 cha.Ma. tathā gatoti tathāgato @10 Sī.,Ma. yāthāvato 11 cha.Ma. avagato 12 cha.Ma. "tathāgato"tveva, i. tathā gato tathāgatoti @13 cha.Ma. gatoti

--------------------------------------------------------------------------------------------- page173.

Aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ "gacchāmā"ti paṭivedesi, tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu. Gaṅgāya nibbattā nāgarājāno cintesuṃ "manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā "amhākaṃ anuggahaṃ karothā"ti bhagavantaṃ yāciṃsu. Bhagavā adhivāsesi. 1- Adhivāsetvā ratananāvamārūḷho, pañca 2- bhikkhusatāni sakaṃ sakaṃ nāvaṃ āruyhanti. 2- Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṃghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi, dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ akaṃsu, bhagavā anumoditvā nāgabhavanā nikkhami. Bhummaṭṭhadevā "manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti cintetvā vanappagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi licchavīhi āgatakāle katasakkārato dviguṇamakāsi, pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi. Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarā kathā udapādi "aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālikāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanaṃ, tāva chattātichattāni ussitānī"ti. Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena maṇḍalamāḷaṃ gantvā paññatte pavarabuddhāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi "kāyanuttha bhikkhave etarahi kathāya sannisinnā"ti. Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etadavoca "na bhikkhave ayaṃ pūjāviseso mayhaṃ būddhānubhāvena nibbatto, nāpi 3- nāgadevabrahmānubhāvena, apica kho pubbe @Footnote: 1 cha.Ma., i. adhivāsesi-saddo na dissati @2-2 cha.Ma. pañca ca bhikkhusatāni pañcasataṃ nāvāyo abhiruḷhā. 3 cha.Ma., i. na

--------------------------------------------------------------------------------------------- page174.

Appamattakapariccāgānubhāvena nibbatto"ti. Bhikkhū āhaṃsu "na mayaṃ bhante taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā"ti. Bhagavā āha:- bhūtapubbaṃ bhikkhave takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi, tassa putto susimo 1- nāma māṇavo. So soḷasavassuddesiko vayena, ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi, atha taṃ pitā āha "kiṃ tāta susimā"ti. So āha "icchāmahaṃ tāta bārāṇasiṃ gantvā sippaṃ uggahetun"ti. "tenahi tāta susima asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī"ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo "mama sahāyakassa putto"ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi. 2- So addhānakilamathaṃ paṭivinodetvā 3- taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci, ācariyo okāsaṃ katvā uggaṇhāpesi. So lahuñca gaṇhanto bahuñca ganhanto gahitagahitañca suvaṇṇabhājane pakkhittatelamiva avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha "imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī"ti. Ācariyo āha "ahaṃpi tāta evamevā"ti. Atha ko ācariya imassa sippassa pariyosānaṃ jānātīti. Isipatane tāta isayo atthi, te jāneyyunti. Te upasaṅkamitvā pucchāmi ācariyāti. Puccha tāta yathāsukhanti. So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi "api bhante pariyosānaṃ jānāthā"ti. Āma āvuso jānāmāti. Taṃ mampi sikkhāpethāti. Tena hāvuso pabbajjāhi, na sakkā apabbajitena sikkhitunti. 4- Sādhu bhante pabbājetha maṃ @Footnote: 1 cha.Ma. susīmo evamuparipi 2 cha.Ma. pāhuneyyavattamakāsi 3 cha.Ma. vinodetvā @4 cha.Ma. sikkhāpetunti

--------------------------------------------------------------------------------------------- page175.

Tathā icchatha, 1- taṃ katvā pariyosānaṃ jānāpethāti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā "evante nivāsetabbaṃ, evante 2- pārupitabban"ti- ādinā nayena abhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā nacireneva paccekabodhiṃ abhisambujjhi. Sakalabārāṇasiyaṃ "susimo paccekabuddho jāto"ti 3- pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā nacireneva parinibbāyi, tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuyo gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ. Atha kho saṅkho brāhmaṇo "putto me ciraṃ gato, tassa 4- pavattiṃ na jānāmī"ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ patvā 5- mahājanakāyaṃ sannipatitaṃ disvā "addhā bahūsu janakāyesu 6- ekopi me puttassa pavattiṃ jānissatīti cintento tattha 7- upasaṅkamitvā pucchi "susimo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā"ti. Te "āma brāhmaṇa jānāma, imasmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito"ti āhaṃsu. So bhūmiṃ hatthena paharitvā roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālikaṃ 8- ānetvā paccekabuddhacetiyaṅgaṇe ākiritvā 9- kamaṇḍalutodakena samantato bhūmiṃ paripphosetvā 10- vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti. Evaṃ atītaṃ desetvā taṃ jātakaṃ paccuppannena anusaṃsandhento 11- bhikkhūnaṃ dhammaṃ 12- kathesi "siyā kho pana vo bhikkhave evamassa `añño nūna tena samayena saṅkho brāhmaṇo ahosī'ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, @Footnote: 1 cha.Ma. vā maṃ, yaṃ vā icchatha 2 cha.Ma. evaṃ 3 cha.Ma. "susīmapaccekabuddho"ti @4 cha.Ma. cassa 5 cha.Ma. gantvā 6 cha.Ma. ayaṃ saddo na dissati @7 cha.Ma. ayaṃ saddo na dissati 8 cha.Ma. vālukaṃ 9 cha.Ma. okiritvā @10 cha.Ma., i. paripphositvā 11 cha.Ma., i. anusandhento 12 cha.Ma., i. dhammakathaṃ

--------------------------------------------------------------------------------------------- page176.

Ahantena samayena saṅkho brāhmaṇo ahosiṃ. Mayā susimassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddharitāni, 1- tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukaṇṭakaṃ 2- katvā samaṃ suddhamakaṃsu. Mayā tattha vālikā 3- okiṇṇā, tassa me nissandena aṭṭhayojane magge vālikaṃ 4- okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojane magge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā, chattañca bandhaṃ, 5- tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho bhikkhave ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto"ti dhammakathāya pariyosāne imaṃ gāthaṃ abhāsi:- "mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ. Caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhan"ti. 6- Paramatthajotikāya khuddakapāṭhaṭṭhakathāya ratanasuttavaṇṇanā. Niṭṭhitā. ---------- @Footnote: 1 cha.Ma., i. uddhaṭāni 2 cha.Ma., i. vigatakhāṇukaṇṭakaṃ 3 cha.Ma. vālukā @4 cha.Ma. vālukaṃ 5 cha.Ma. baddhaṃ 6 khu. dhamMa. 25/290/67 attano pubbakammavatthu


             The Pali Atthakatha in Roman Book 17 page 171-176. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=4531&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=4531&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=73              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=78              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=78              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]