ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page212.

Kareyyaṃ. Tatra hi susānaṃ 1- jigucchitvā bahū janā nāgamissanti, evaṃ sante mama kiccaṃ matthakaṃ pāpuṇissatī"ti satthu santike kammaṭṭhānaṃ gahetvā sītavanaṃ gantvā samaṇadhammaṃ kātuṃ ārabhi. So cintesi "mayhaṃ sarīraṃ paramasukhumālaṃ, na kho pana sakkā sukheneva sukhaṃ pāpuṇituṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī"ti. Tato ṭhānacaṅkamameva adhiṭṭhāya padhānamakāsi. Tassa sukhumālānaṃ pādatalānaṃ antarehi photā upaṭṭhāya 2- bhijjiṃsu, caṅkamo ekalohitova ahosi. Pādesu avahantesu jaṇṇukehipi hatthehipi vāyamitvā caṅkamati. Evaṃ viriyaṃ daḷhaṃ karontopi obhāsamattaṃpi nibbattetuṃ asakkonto cintesi "sacepi añño āraddhaviriyo bhaveyya, mādisova bhaveyya. Ahaṃ kho pana evaṃ vāyamanto maggaṃ vā phalaṃ vā uppādetuṃ na sakkomi, addhā nevāhaṃ 3- ugghaṭitaññū, na vipacitaññū, na neyyo, padaparamena mayā bhavitabbaṃ. Kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjissāmi puññāni ca karissāmī"ti. Tasmiṃ samaye satthā therassa vitakkaṃ ñatvā sāyaṇhasamaye bhikkhusaṃghaparivuto tattha gantvā lohitena phuṭṭhaṃ caṅkamaṃ disvā theraṃ vīṇovādena 4- ovaditvā viriyasamathayojanatthāya 5- tassa kammaṭṭhānaṃ kathetvā gijjhakūṭameva gato. Soṇattheropi dasabalassa sammukhā ovādaṃ labhitvā na cirasseva arahatte patiṭṭhāsi. Atha satthā aparabhāge jetavane bhikkhusaṃghaparivuto dhammaṃ desento theraṃ āraddhaviriyānaṃ aggaṭṭhāne ṭhapesīti. Soṇakuṭikaṇṇattheravatthu [206] Aṭṭhame kalyāṇavākkaraṇānanti vākkaraṇaṃ vuccati vacanaṃ, kalyāṇavākkaraṇaṃ madhuravacananti attho. 6- Ayañhi thero dasabalena saddhiṃ ekagandhakuṭiyā tathāgatassa madhurena saddena 7- dhammakathaṃ kathesi. Athassa satthā sādhukāraṃ adāsi. Tasmā so kalyāṇavākkaraṇānaṃ aggo nāma jāto. Soṇoti tassa nāmaṃ, @Footnote: 1 cha.Ma.,i. susānanti 2 Sī.,i.,cha.Ma. antantehi phoṭā uṭṭhāya @3 Sī.,i. nevamhi 4 vi.mahā. 5/243/5 5 Ma. vīriyasamatayojanatthāya @6 cha.Ma.,i. vākkaraṇaṃ vuccati vacanakiriyā, madhuravacanānanti attho 7 cha.Ma. sarena

--------------------------------------------------------------------------------------------- page213.

Koṭiagghanikaṃ pana kaṇṇapilandhanaṃ dhāreti. 1- Tasmā kuṭikaṇṇoti vuccati, soṇakoṭikaṇṇoti attho. Tassa pañhākamme ayamanupubbikathā:- ayaṃpi padumuttarabuddhakāle purimanayeneva mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito satthu dhammaṃ 2- suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate ekassa buddhassa sāsane kalyāṇavākkaraṇānaṃ aggena bhavituṃ vaṭṭatī"ti cintetvā dasabalaṃ nimantetvā sattāhaṃ mahādānaṃ datvā "bhante yaṃ bhikkhuṃ tumhe ito sattadivasamatthake kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapayittha, ahaṃpi imassa adhikārakammassa phalena anāgate ekassa buddhassa sāsane tathārūpo bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā tassa anantarāyaṃ disvā "anāgate gotamassa buddhassa sāsane kalyāṇavākkaraṇānaṃ aggo bhavissasī"ti byākaritvā pakkāmi. Sopi yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devesu ca manussesu ca saṃsaranto amhākaṃ dasabalassa uppattito puretarameva devalokā cavitvā kāḷiyā nāma kulagharikāya 3- upāsikāya kucchismiṃ 4- paṭisandhiṃ gaṇhi. Sā paripuṇṇagabbhā 5- rājagahanagare attano kulānaṃ nivesanaṃ āgatā. Tasmiṃ samaye amhākaṃ satthā sabbaññutaṃ patto araññāyatane isipatane dhammacakkaṃ pavattesi. Dhammacakkappavattane dasasahassacakkavāḷadevatā sannipatiṃsu. Tattha eko aṭṭhavīsatiyā yakkhasenāpatīnaṃ antare 6- sātāgiro nāma yakkho dasabalassa dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya cintesi "kiṃ nu kho ayaṃ evaṃ madhuradhammakathā mama sahāyena hemavatena sutā na sutā"ti. So devasaṅghassa antare olokento taṃ apassitvā "addhā mama sahāyo tiṇṇaṃ ratanānaṃ uppannabhāvaṃ na jānāti, @Footnote: 1 cha.Ma. dhāresi 2 cha.Ma. ṭhatvā 3 cha.,i. kuraragharikāya 4 Sī. kāḷī nāma kuraragharikā @upāsikā, tassā kucchismiṃ 5 cha.Ma.,i. paripakke gabbhe 6 cha.Ma. abbhantare, @i. abbhantaro

--------------------------------------------------------------------------------------------- page214.

Gacchāmissa dasabalassa ceva vaṇṇaṃ kathessāmi, paṭividdhadhammañcassa ārocessāmī"ti attano parisāya saddhiṃ rājagahamatthakena tassa santikaṃ agamāsi. 1- Hemavatopi tiyojanasahassaṃ himavantaṃ akālapupphitaṃ disvā "mama sahāyena sātāgirena saddhiṃ himavantakīḷaṃ 2- kīḷissāmī"ti attano parisāya saddhiṃ rājagahamatthakeneva pāyāsi. Tesaṃ dvinnaṃpi aggabalakāyā kulagharikāya kāḷiyā upāsikāya nivesanamatthake samāgantvā "tumhe kassa parisā, 3- mayaṃ sātāgirassa. Tumhe kassa parisā, mayaṃ hemavatassā"ti āhaṃsu. Te haṭṭhatuṭṭhāva gantvā tesaṃ yakkhasenāpatīnaṃ ārocayiṃsu. Tepi taṃkhaṇaññeva upāsikāya nivesanamatthake samāgacchiṃsu. Sātāgiro hemavataṃ āha "kahaṃ samma gacchasī"ti. Tava santikaṃ sammāti. Kiṃkāraṇāti. Himavantaṃ supupphitaṃ disvā tayā saddhiṃ tattha kīḷissāmīti. Tvaṃ pana samma kahaṃ gacchasīti. Himavantassa kena pupphitabhāvaṃ jānāsīti. Na jānāmi sammāti. Suddhodanamahārājassa putto siddhatthakumāro dasasahassīlokadhātuṃ kampetvā paṭividdhasabbaññutañāṇo dasasahassacakkavāḷadevatānaṃ majjhe anuttaraṃ dhammacakkaṃ pavattesi, tassa pavattitabhāvaṃ na jānāsīti. Na jānāmi sammāti. Tvaṃ ettakameva ṭhānaṃ pupphitaṃ vaṇṇesi, 4- tassa pana purisassa sakkāratthāya sakaladasasahassacakkavāḷaṃ ekamālāgulasadisaṃ ajja jātaṃ sammāti. Mālā tāva pupphantu, tayā so satthā akkhīni pūretvā diṭṭhoti. Āma samma hemavata satthā ca me diṭṭho, dhammo ca suto, amatañca pītaṃ. Ahaṃ "etaṃ amatadhammaṃ taṃpi jānāpessāmī"ti tava santikaṃ ahaṃ āgatosmi sammāti. Tesaṃ aññamaññaṃ kathentānaṃyeva upāsikā sirisayanato uṭṭhāya nisinnā taṃ kathāsallāpaṃ sutvā sadde nimittaṃ gaṇhi. "ayaṃ saddo uddhaṃ, na heṭṭhā, amanussabhāsito, no manussabhāsito"ti sallakkhetvā ohitasotā paggahitamānasā hutvā nisīdi, tato:- @Footnote: 1 cha.Ma.,i. pāyāsi 2 cha.Ma.,i. himavantakīḷitaṃ 3 Sī.,i. purisā @4 Sī.,i. pupphitanti maññasi, cha.Ma. pupphitanti aññāsi

--------------------------------------------------------------------------------------------- page215.

"ajja paṇṇaraso uposatho (iti sātāgiro yakkho) dibbā ratti upaṭṭhitā anomanāmaṃ satthāraṃ handa passāma gotaman"ti evaṃ sātāgirena vutto:- 1- "kacci mano supaṇihito (iti hemavato yakkho) sabbabhūtesu tādino kacci iṭṭhe aniṭṭhe ca saṅkappassa vasīkatā"ti 2- evaṃ hemavato satthu kāyasamācārañca ājīvañca manosamācārañca pucchi. Pucchitapucchitaṃ sātāgiro vissajjesi. Evaṃ satthu sarīravaṇṇaguṇakathanavasena 3- yathāruciyā hemavatasuttante niṭṭhite hemavato sahāyakassa dhammadesanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Atha kāḷī 4- upāsikā parassa dhamme desiyamāne tathāgataṃ adiṭṭhapubbāva hutvā anussavaṃ pasādaṃ uppādetvā parassa vaḍḍhitaṃ bhojanaṃ bhuñjamānā viya sotāpattiphale patiṭṭhahi. 5- Sā sabbamātugāmānaṃ antare paṭhamā sotāpannā sabbajeṭṭhakā ahosi. Tassā saha sotāpattibhāvena tameva rattiṃ gabbhavuṭṭhānaṃ jātaṃ, paṭiladdhadārakassa nāmagahaṇadivase soṇoti nāmaṃ akāsi. Sā yathāruciyā kulagehe vasitvā kulagharameva agamāsi. Tasmiṃ samaye mahākaccāyanatthero taṃ nagaraṃ upanissāya upavatte 6- pabbate paṭivasati. Upāsikā theraṃ upaṭṭhāsi. 7- Thero nibaddhaṃ tassā nivesanaṃ gacchati. @Footnote: 1 cha.Ma.,i. vutte 2 khu. su. 25/153-4/364 hemavatasutta @3 cha.Ma.,i. sarīravaṇṇaguṇavaṇṇakathanavasena 4 Sī.,i. ayampi kāḷī @5 cha.Ma.,i. patiṭṭhāsi 6 Sī.,i. pavatte 7 cha.Ma.,i. upaṭṭhāti

--------------------------------------------------------------------------------------------- page216.

Soṇadārakopi nibaddhaṃ therassa santike vicaranto vissāsiko ahosi. So aparena samayena therassa santike pabbaji. Thero taṃ upasampādetukāmo tīṇi vassāni gaṇaṃ pariyesitvā upasampādeti. 1- So upasampanno kammaṭṭhānaṃ kathāpetvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā therassa santike suttanipātaṃ uggaṇhitvā vuṭṭhavasso pavāretvā satthāraṃ passitukāmo hutvā upajjhāyaṃ āpucchi. Thero āha "soṇa tayi gate satthā taṃ ekagandhakuṭiyaṃ vasāpetvā dhammaṃ ajjhesissati, tvaṃ dhammaṃ kathessasi. Satthā tava dhammakathāya pasīditvā tuyhaṃ varaṃ dassati. Tvaṃ varaṃ gaṇhanto imañca imañca gaṇhāhi, mama vacanena dasabalassa pāde vandāhī"ti. So upajjhāyena anuññāto mātuupāsikāya gehaṃ gantvā ārocesi. Sāpi "sādhu tāta tvaṃ dasabalaṃ passituṃ gacchanto imaṃ kambalaṃ āharitvā satthu vasanagandhakuṭiyā bhummattharaṇaṃ katvā attharāhī"ti mahantaṃ kambalaṃ adāsi. Soṇatthero taṃ ādāya senāsanaṃ paṭisāmetvā 2- anupubbena satthu vasanaṭṭhānaṃ gantvā dasabalassa buddhāsane nisinnavelāyameva upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ānandattheraṃ āmantesi "ānanda imassa bhikkhussa senāsanaṃ jānāhī"ti. Thero satthu adhippāyaṃ ñatvā antogandhakuṭiyaṃ vemajjhe bhummattharaṇaṃ ussādento viya 3- atthari. Athakho bhagavā bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi, āyasmāpi kho soṇo bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi. Satthā majjhimayāme 4- sīhaseyyaṃ kappetvā paccūsasamaye vuṭṭhāya nisīditvā "ettakena kālena soṇassa kāyadaratho paṭippassaddho bhavissatī"ti ñatvā āyasmantaṃ soṇaṃ ajjhesi 5- "paṭibhātu taṃ bhikkhu dhammo bhāsitun"ti. Soṇatthero madhurena sarena ekabyañjanaṃpi avināsento aṭṭhakavaggiyāni suttāni 6- abhāsi. Gāthāpariyosāne bhagavā @Footnote: 1 cha.Ma.,i. upasampādesi 2 cha.Ma.,i. saṃsāmetvā 3 cha.Ma.,i. ussārento viya @4 cha.Ma. pacchimayāme 5 Sī. ajjhabhāsi 6 khu.su. 25/773/486-4 aṭṭhakavagga, @vi.mahā. 5/258/23 cammakhandhaka

--------------------------------------------------------------------------------------------- page217.

Sādhukāraṃ datvā "sugahito 1- te bhikkhu dhammo, mayā desitakāle ca ajja ca ekasadisāva desanā, kiñci ūnaṃ vā atirittaṃ 2- vā natthī"ti pasannabhāvaṃ pakāsesi. Soṇattheropi "ayaṃ okāso"ti sallakkhetvā upajjhāyassa vacanena dasabalaṃ vanditvā vinayadharapañcamena gaṇena upasampadaṃ ādiṃ katvā sabbe vare yāci, satthā adāsi. Puna thero mātuupāsikāya vacanena vanditvā "ayaṃ bhante upāsikāya tumhākaṃ vasanagandhakuṭiyaṃ bhummattharaṇatthaṃ kambalo pahito"ti kambalaṃ datvā uṭṭhāyāsanā satthāraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Ayamettha saṅkhepo, vitthārato pana therassa pabbajjaṃ ādiṃ katvā sabbaṃ sutte 3- āgatameva. Iti thero satthu santikā aṭṭha vare labhitvā upajjhāyassa santikaṃ gantvā sabbaṃ taṃ pavuttiṃ ārocesi. Punadivase mātuupāsikāya nivesanadvāraṃ gantvā bhikkhatthāya aṭṭhāsi. Upāsikā "putto kira me dvāre ṭhito"ti sutvā vegena āgantvā abhivādetvā hatthato pattaṃ gahetvā attano nivesane 4- nisīdāpetvā bhojanaṃ adāsi. Atha naṃ bhattakiccapariyosāne āha "diṭṭho te tāta dasabalo"ti. Āma upāsiketi. Vandito te mama vacanenāti. Āma vandito, sopi ca me kambalo tathāgatassa vasanaṭṭhāne bhummattharaṇaṃ katvā atthatoti. Kiṃ tāta tayā kira satthu dhammakathā kathitā, satthārā ca te sādhukāro dinnoti. Tayā kathaṃ. Ñātā upāsiketi. Tāta mayhaṃ gehe adhivaṭṭhā devatā dasabalena tuyhaṃ sādhukāre 5- dinneyeva "dasasahassacakkavāḷadevatā sādhukāraṃ adaṃsū"ti āha, tāta tayā kathitaṃ dhammakathaṃ buddhānaṃ kathitaniyāmeneva mayhaṃpi kathetuṃ paccāsiṃsāmī"ti. 6- Thero mātu kathaṃ sampaṭicchi. Sā tassa adhivāsanaṃ viditvā dvāre maṇḍapaṃ kāretvā dasabalassa kathitaniyāmeneva attano dhammaṃ kathāpesīti. Vatthu ettha samuṭṭhitaṃ. Satthā aparabhāge ariyagaṇamajjhe nisinno theraṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapesīti. @Footnote: 1 Ma. sukathito 2 cha.Ma. adhikaṃ vā 3 vi.mahā. 5/258/23 cammakkhandhaka @4 cha.Ma.,i. antonivesane 5 cha.Ma. sādhukāraṃ 6 Ma. kathehi, taṃ bujjhissāmīti

--------------------------------------------------------------------------------------------- page218.

Sīvalittheravatthu [207] Navame lābhīnaṃ yadidaṃ sīvalīti ṭhapetvā tathāgataṃ lābhīnaṃ bhikkhūnaṃ sīvalitthero aggoti dasseti. Tassa pañhākamme ayamanupubbikathā:- ayaṃpi atīte padumuttarabuddhakāle vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā purimanayeneva sattāhaṃ mahādānaṃ datvā "bhagavā ahaṃpi iminā adhikārakammena aññaṃ sampattiṃ na paṭṭhemi, anāgate pana ekassa buddhassa sāsane ahaṃpi tumhehi so etadagge ṭhapito bhikkhu viya lābhīnamaggo bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā taṃ anantarāyaṃ disvā "ayante paṭṭhanā anāgate gotamabuddhassa santike 1- samijjhissatī"ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto vipassibuddhakāle bandhumatīnagarato avidūre ekasmiṃ gāmake 2- paṭisandhiṃ gaṇhi. Tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā sākacchitvā dasabalassa dānaṃ denti. Te ekadivasaṃ sabbeva ekato hutvā dānaṃ datvā "kiṃ nu kho amhākaṃ dānamukhe natthī"ti madhuñca guḷadadhiñca na addasaṃsu. Te "ito cito 3- āharissāmā"ti janapadato nagaraṃ pavisanamagge purisaṃ ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā "kiñcideva āharissāmī"ti nagaraṃ gacchanto mukhaṃ dhovitvā "dhotahatthapādo pavisissāmī"ti phāsukaṭṭhānaṃ olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā "puññena me idaṃ uppannan"ti 4- gahetvā nagaraṃ pavisati. Nāgarehi ṭhapitapuriso taṃ disvā "bho purisa kassaci 5- madhuṃ āharasī"ti pucchi. Na kassaci sāmi, vikkiṇituṃ pana me idaṃ ānītanti. Tenahi bho imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehīti. @Footnote: 1 cha.Ma. sāsane 2 cha.Ma. gāme 3 Sī.,cha.Ma. yato kutoci 4 Sī. nipphannanti @5 cha.Ma. kassimaṃ

--------------------------------------------------------------------------------------------- page219.

So cintesi "idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ vaṭṭatī"ti. Tato naṃ "nāhaṃ ekakahāpaṇena demī"ti āha. Yadi evaṃ dve gahetvā dehīti. Dvīhipi na demīti. Etenupāyeneva vaḍḍhantaṃ 1- sahassaṃ pāpuṇi. So cintesi "ativañcituṃ 2- na vaṭṭati, hotu tāva, imassa kattabbakiccaṃ pucchissāmī"ti. Atha naṃ āha "idaṃ na bahuagghanakaṃ tvañca bahuṃ desi, kena kammena idaṃ gaṇhāsī"ti. Idha bho nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassidasabalassa dānaṃ dentā idaṃ dvayaṃ dānamukhe apassantā pariyesanti. Sace idaṃ na labhissanti, nāgarānaṃ parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmīti. Kiṃ panetaṃ nāgarānameva vaṭṭati, aññesaṃ 3- dātuṃ vaṭṭatīti. Yassa kassaci dātuṃ ānītametanti. 4- Atthi pana kenaci 5- nāgarānaṃ dāne ekadivasaṃ sahassaṃ dinnanti. 6- Natthi sammāti. Imesampana dvinnaṃ sahassagghanakabhāvaṃ jānāsīti. Āma jānāmīti. Tenahi gaccha, nāgarānaṃ ācikkha "eko puriso imāni dve mūlena na deti, sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbattakā 7- hothā"ti. Tvaṃ pana me imasmiṃ dānamukhe jeṭṭhakabhāvassa 8- kāyasakkhī hohīti. So gāmaparibbayatthaṃ 9- gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañjikaṃ vāhetvā 10- tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre nisīdi. Mahājanena āhariyamānassa sakkārassa antare attano pattavāraṃ olokayamāno okāsaṃ ñatvā satthu santikaṃ gantvā "bhagavā ayaṃ mayhaṃ duggatapaṇṇākāro, imaṃ me anukampaṃ paṭicca gaṇhathā"ti. Satthā tassa anukampaṃ paṭicca cātummahārājadattiyena selamayena pattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhibhikkhusahassassa dīyamānaṃ na khīyati, evaṃ adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito @Footnote: 1 cha.Ma. vaḍḍhantaṃ vaḍḍhantaṃ 2 cha.Ma. atiañchituṃ 3 cha.Ma. na aññesaṃ @4 cha.Ma. avāritametanti 5 cha.Ma. koci 6 cha.Ma. dātāti 7 Sī. nibbitakkā, @cha.Ma. nirussukkā 8 Ma. jeṭṭhakabhāve 9 cha.Ma. gāmavāsī paribbayatthaṃ 10 Ma. kañjiyaṃ @gahetvā

--------------------------------------------------------------------------------------------- page220.

Āha "diṭṭho me bhagavā ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno, ahampi imassa kammassa nissandena nibbattabhave lābhaggayasaggappatto bhaveyyan"ti. Satthā "evaṃ hotu kulaputtā"ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvāva pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītāya kucchismiṃ paṭisandhiṃ gaṇhi. Paṭisandhigahaṇakālato paṭṭhāya sāyaṃ pātaṃ pañcapaṇṇākārasatāni 1- pāpuṇanti, suppavāsā sampaṭicchati. 2- Atha naṃ puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpenti, ekekabījato salākasatampi salākasahassampi nigacchati. Ekakarīsakhettato paññāsampi saṭṭhīpi sakaṭāni uppajjanti. Koṭṭhapūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti, rājadhītāya puññena gaṇhantānaṃ gahitagahitaṭṭhānaṃ puna pūrati. Paripuṇṇabhattakumbhitopi "rājadhītāya puññan"ti vatvā yassa kassaci dentānaṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati. Dārake kucchigateyeva satta vassāni atikkamiṃsu. Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā "parammaraṇā 3- jīvamānāva dānaṃ dassāmī"ti satthu santikaṃ pesesi "gaccha imaṃ pavuttiṃ satthu ārocetvā satthāraṃ nimantetvā 4- yañca satthā vadati, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī"ti. So gantvā tassā sāsanaṃ bhagavato ārocesi. Satthā "sukhinī hotu suppavāsā koḷiyadhītā, sukhinī arogā arogaputtaṃ vijāyatū"ti āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā antogāmābhimukho 5- pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhammakaraṇā 6- udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukhova hasituṃ āraddho. Tuṭṭhahaṭṭho mahājano rañño tuṭṭhisāsanaṃ 7- ārocetuṃ agamāsi. @Footnote: 1 cha.Ma. pātañca paṇṇākārasatāni 2 cha.Ma. sampattiṃ gacchati 3 cha.Ma. pure maraṇā @4 cha.Ma. nimantehi 5 Ma. attano gāmābhimukho 6 cha.Ma. dhamakaraṇā @7 Sī. vaḍḍhisāsanaṃ, cha.Ma. puttasāsanaṃ

--------------------------------------------------------------------------------------------- page221.

Rājā tesaṃ iṅgitaṃ disvāva "dasabalena kathitakathā nipphannā maññe"ti cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā "tayā nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehī"ti. Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattayiṃsu. Dārako sabbesaṃ ñātīnaṃ santattaṃ cittaṃ nibbāpento jātoti sīvalidārakotvevassa nāmaṃ akaṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi dhammapade gāthaṃ abhāsi:- "yomaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāragato 1- jhāyī anejo akathaṅkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇan"ti. 2- Atha naṃ thero evamāha "kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā pabbajituṃ na vaṭṭatī"ti. Labhamāno pabbajeyyaṃ bhanteti. Suppavāsā taṃ dārakaṃ therena saddhiṃ kathentaṃ disvā "kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī"ti theraṃ upasaṅkamitvā pucchi "mayhaṃ putto tumhehi saddhiṃ kiṃ kathesi 3- bhante"ti. Attanā anubhūtaṃ gabbhavāsadukkhaṃ kathetvā tumhehi anuññāto pabbajissāmīti vadatīti. Sādhu bhante pabbājetha nanti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento "sīvali nāma tuyhaṃ aññena ovādena kammaṃ atthi, tayā satta vassāni anubhūtadukkhameva paccavekkhāhī"ti. Bhante pabbājanameva tumhākaṃ bhāro, yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmīti. So paṭhamakesavaṭṭiyā ohāritakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāritakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale. Sabbesaṃyeva pana kesānaṃ voropanañca 4- arahattasacchikiriyā @Footnote: 1 cha.Ma. pāraṅgato 2 khu.dha. 25/414/89 sīvalittheravatthu @3 cha.Ma. katheti 4 cha.Ma. oropanañca

--------------------------------------------------------------------------------------------- page222.

Ca appacchā apurā 1- ahosi. Tassa pabbajitadivasato paṭṭhāya bhikkhusaṃghassa cattāro paccayā yāvadicchakaṃ 2- uppajjanti. Evaṃ ettha vatthuṃ 3- samuṭṭhitaṃ. Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā "bhante mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā"ti āha. Gaṇha sīvalīti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa paṭhamadiṭṭhanigrodhe adhivaṭṭhā devatā satta divasāni dānaṃ adāsi. Iti so:- nigrodhaṃ paṭhamaṃ passi dutiyaṃ paṇḍavapabbataṃ tatiyaṃ aciravatiyaṃ catutthaṃ varasāgaraṃ. Pañcamaṃ himavantaṃ so chaṭṭhaṃ chaddantupāgami 4- sattamaṃ gandhamādanaṃ aṭṭhamaṃ atha revatanti. Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā nāma sattadivasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ sappipiṇḍapātaṃ adāsi. Bhikkhusaṃgho āha "āvuso imassa devarañño neva dhenuyo duhamānā 5- paññāyanti, na dadhinimmathanaṃ, kuto te devarāja idaṃ uppajjatī"ti. "bhante kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phalan"ti devarājā āha. Aparabhāge satthā khadiravaniyadevatāyāssa 6- paccuggamanaṃ atthuppattiṃ katvā theraṃ attano sāsane lābhaggappattānaṃ aggaṭṭhāne ṭhapesīti. Vakkalittheravatthu [208] Dasame saddhādhimuttānan tisaddhāya adhimuttānaṃ, balavasaddhānaṃ bhikkhūnaṃ vakkalitthero aggoti dasseti. Aññesaṃ hi saddhā vaḍḍhetabbā hoti, therassa @Footnote: 1 cha.Ma. apurimā 2 cha.Ma. yadicchakaṃ 3 cha.Ma. vatthu. evamuparipi 4 Sī. chaddantamāgami @5 cha.Ma. duyhamānā 6 Sī.,cha.Ma. khadiravaniyarevatassa

--------------------------------------------------------------------------------------------- page223.

Pana hāpetabbā jātā. Tasmā so saddhādhimuttānaṃ aggoti vutto. Vakkalīti tassa 1- nāmaṃ. Tassa pañhākamme ayamanupubbikathā:- ayaṃpi hi atīte padumuttarabuddhakāle vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti vuttanayeneva satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā dasabalaṃ vanditvā "bhante ahampi iminā adhikārakammena tumhehi saddhādhimuttānaṃ etadagge ṭhapito bhikkhu viya anāgate ekassa buddhassa sāsane saddhādhimuttānaṃ aggo bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākaritvā pakkāmi. Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle sāvatthiyaṃ brāhmaṇakule paṭisandhiṃ gaṇhi, vakkalītissa nāmaṃ akaṃsu. So vuḍḍhippatto tayo vede uggaṇhitvā dasabalaṃ bhikkhusaṃghaparivutaṃ sāvatthiyaṃ carantaṃ disvā satthu sarīrasampattiṃ olokento 2- sarīrasampattidassanena atitto dasabalena saddhiṃyeva carati. 3- Vihāraṃ gacchantena saddhiṃ vihāraṃ gantvā sarīranipphattiṃ olokentova tiṭṭhati. Dhammasabhāyaṃ nisīditvā dhammaṃ kathentassa sammukhaṭṭhāne ṭhito dhammaṃ suṇāti. So saddhaṃ paṭilabhitvā "agāramajjhe paṭivasanto 4- nibaddhaṃ dasabalassa dassanaṃ 5- na labhissāmī"ti pabbajjaṃ yācitvā satthu santike pabbaji. Tato paṭṭhāya ṭhapetvā āhārakaraṇavelaṃ avasesakāle yattha ṭhitena 6- sakkā dasabalaṃ passituṃ, tattha ṭhito yoniso manasikāraṃ pahāya dasabalaṃ olokentova vihāsi. 7- Satthā tassa ñāṇaparipākaṃ āgamento dīghaṃpi addhānaṃ tasmiṃ rūpadassanavasena vicarante kiñci avatvā "idānissa ñāṇaṃ paripākagataṃ, sakkā etaṃ bodhetun"ti ñatvā evamāha "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali @Footnote: 1 cha.Ma. panassa 2 Sī. oloketvā 3 cha.Ma. vicarati 4 cha.Ma. vasanto 5 Ma. daṭṭhuṃ @6 Ma. ṭhito 7 cha.Ma.,i. viharati

--------------------------------------------------------------------------------------------- page224.

Dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi vakkali passanto maṃ passati, maṃ passanto dhammaṃ passatī"ti. Satthari evaṃ ovadantepi thero dasabalassa dassanaṃ pahāya neva aññattha gantuṃ sakkoti. Tato satthā "ayaṃ bhikkhu na saṃvegaṃ alabhitvā bujjhissatī"ti upakaṭṭhāya vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase "apehi vakkalī"ti taṃ theraṃ paṇāmesi. 1- Buddhā ca nāma ādeyyavacanā 2- honti, tasmā thero satthāraṃ paṭippharitvā ṭhātuṃ asakkonto temāsaṃ dasabalassa sammukhe āgantuṃ avisahanto "kindāni sakkā kātuṃ, tathāgatenamhi paṇāmito, sammukhībhāvaṃ na labhāmi, kiṃ mayhaṃ jīvitenā"ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa kilamanabhāvaṃ ñatvā "ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti attānaṃ dassetuṃ obhāsaṃ vissajjesi. Athassa satthu diṭṭhakālato paṭṭhāya evaṃ mahantaṃ sokasallaṃ pahīnaṃ. Satthā sukhataḷāke oghaṃ āharanto viya vakkalittherassa balavapītisomanassaṃ uppādetuṃ dhammapade gāthamāha:- "pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhan"ti. 3- Vakkalittherassa ca "ehi vakkalī"ti hatthaṃ pasāresi. Thero "dasabalo me diṭṭho, ehīti avhānampi 4- laddhan"ti balavapītiṃ uppādetvā "kuto gacchāmī"ti attano gamanabhāvaṃ 5- ajānitvāva dasabalassa sammukhe ākāse pakkhanditvā paṭhamapādena pabbate ṭhitoyeva satthārā vuttakathaṃ āvajjento ākāseyeva pītiṃ vikkhambhitvā saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otari. Aparabhāge satthā ariyagaṇamajjhe nisinno theraṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti. Dutiyavaggavaṇṇanā. @Footnote: 1 cha.Ma. paṇāmeti 2 Ma. advejjhavacanā 3 khu.dha. 25/381/83 vakkalittheravatthu @4 cha.Ma. avhāyanampi 5 Sī.,i. patanabhāvaṃ


             The Pali Atthakatha in Roman Book 14 page 212-224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=5035&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=5035&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=628              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=628              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]