ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

      [78] Aṭṭhamaṃpi atthuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ
sannisinnā mahādhanaseṭṭhiputtaṃ ārabbha "asukaṃ nāma kulaṃ pubbe mahābhogaṃ
mahāhiraññasuvaṇṇaṃ ahosi, taṃ idāni appabhogaṃ jātan"ti kathayiṃsu. Satthā
purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi.
      [79] Navamaṃpi atthuppattiyameva vuttaṃ. Dhammasabhāyaṃ kira sannisinnā bhikkhū
kākavaliyaseṭṭhiñca puṇṇaseṭṭhiñca ārabbha "asukaṃ nāma kulaṃ pubbe appabhogaṃ
ahosi, taṃ idāni mahābhogaṃ jātan"ti kathayiṃsu. Satthā purimanayeneva āgantvā
tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Sesaṃ imesu dvīsupi heṭṭhā vuttanayeneva
veditabbaṃ.
      [80] Dasamaṃpi atthuppattiyaṃ vuttaṃ. Dhammasabhāyaṃ kira bhikkhū kosalamahārājānaṃ
ārabbha "asukaṃ nāma kulaṃ pubbe mahāyasaṃ mahāparivāraṃ ahosi, idāni appayasaṃ
appaparivāraṃ jātan"ti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ  vacanaṃ sutvā
imaṃ desanaṃ 1- ārabhi. Sesaṃ vuttanayeneva veditabbaṃ.
                   Kalyāṇamittatādivaggavaṇṇanā niṭṭhitā.
                           Aṭṭhamo vaggo.
                         --------------
@Footnote: 1 cha.Ma. dhammadesanaṃ



             The Pali Atthakatha in Roman Book 14 page 75. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1755              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=1755              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]