ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [316]  Evaṃ  vutte  āyasmā  ānando  taṃ  māṇavakaṃ etadavoca
akālo  kho  māṇavaka  atthi  me  ajja  bhesajjamattā  pītā appevanāma
svepi     upasaṅkameyyāma    kālañca    samayañca    upādāyāti   .
Evaṃ   bhoti   kho   so   māṇavako  āyasmato  ānandassa  paṭissutvā
uṭṭhāyāsanā    yena    subho   māṇavo   todeyyaputto   tenupasaṅkami
upasaṅkamitvā    subhaṃ    māṇavaṃ   todeyyaputtaṃ   etadavoca   avocumhā
kho   mayaṃ   bhoto   vacanena   taṃ   bhavantaṃ   ānandaṃ   subho   māṇavo
todeyyaputto    bhavantaṃ   ānandaṃ   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ   phāsuvihāraṃ   pucchati   evañca   vadeti  sādhu  kira  bhavaṃ  ānando
yena    subhassa    māṇavassa   todeyyaputtassa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti   evaṃ   vutte   bho   samaṇo   ānando   maṃ
etadavoca   akālo   kho   māṇavaka   atthi   me  ajja  bhesajjamattā
pītā    appevanāma    svepi    upasaṅkameyyāma    kālañca   samayañca
upādāyāti   ettāvatāpi   kho   bho  katameva  etaṃ  yato  kho  so
bhavaṃ ānando okāsamakāsi svātanāyapi upasaṅkamanāyāti.



             The Pali Tipitaka in Roman Character Volume 9 page 251. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=316&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=316&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=316&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=316&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=316              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8332              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8332              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :