ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [315]   Tena  kho  pana  samayena  subho  māṇavo  todeyyaputto
sāvatthiyaṃ   paṭivasati   kenacideva   karaṇīyena   .  athakho  subho  māṇavo
todeyyaputto   aññataraṃ   māṇavakaṃ   āmantesi   ehi   tvaṃ   māṇavaka
yena   samaṇo   ānando   tenupasaṅkama   upasaṅkamitvā   mama   vacanena
samaṇaṃ   ānandaṃ   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
puccha   subho   māṇavo   todeyyaputto   bhavantaṃ   ānandaṃ   appābādhaṃ
appātaṅkaṃ    lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchatīti   evañca   vadehi
sādhu   kira   bhavaṃ   ānando   yena  subhassa  māṇavassa  todeyyaputtassa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
     {315.1} Evaṃ bhoti kho so māṇavako subhassa māṇavassa todeyyaputtassa
paṭissutvā  yenāyasmā  ānando  tenupasaṅkami  upasaṅkamitvā  āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdi  .  ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ
etadavoca  subho  kho  māṇavo  todeyyaputto  bhavantaṃ ānandaṃ appābādhaṃ
appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ  pucchati  evañca  vadeti  sādhu
kira    bhavaṃ    ānando    yena   subhassa   māṇavassa   todeyyaputtassa
Nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.



             The Pali Tipitaka in Roman Character Volume 9 page 250-251. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=315&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=315&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=315&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=315&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=315              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8332              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8332              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :