ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                                   Tassuddānaṃ
     [1365] Apalokanaṃ ñatti ca 1-       dutiyaṃ catutthena ca
            vatthu ñatti anussāvanaṃ            sīmāparisameva ca
            sammukhā paṭipucchā ca               paṭiññā vinayāraho
            vatthusaṅghapuggalañca                ñattiṃ pacchā ñattiṃ ṭhape 2-
            vatthusaṅghapuggalañca                sāvanaṃ ca akālikaṃ 3-
            atikhuddā 4- mahantā ca          khaṇḍacchāyānimittakā
            bahinadīsamudde ca                    jātassare ca bhindati
            ajjhottharati sīmāya                catupañcavaggikā
            dasavīsativaggā ca                     anāhaṭā ca āhaṭā
            kammappattā chandārahā         kammārahā ca puggalā
            apalokanaṃ pañcaṭṭhānaṃ             ñatti ca navaṭhānikā
            ñattidutiyaṃ sattaṭṭhānaṃ            catutthā sattaṭhānikā
            suṭṭhu phāsu dummaṅkūnaṃ 5-          pesalā cāpi āsavā
            veravajjabhayañceva                    akusalañca gīhinaṃ 6-
            pāpicchā appasannānaṃ           pasannādhammaṭhapanā
            vinayānuggahā ceva                 pātimokkhuddesena ca
@Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā
@ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā.
@5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ.
@6 Ma. Yu. akusalaṃ gihīnañca.
            Pātimokkhañca ṭhapanā            pavāraṇañca ṭhapanaṃ
            tajjanīyāniyassañca              pabbājapaṭisāraṇī 1-
            ukkhepanaparivāsaṃ                   mūlaṃ mānattabbhānakaṃ 2-
            osāraṇaṃ nissāraṇaṃ              tatheva upasampadā
            apalokanaṃ ñatti ca 3-            dutiyañca catutthakaṃ
            appaññattenupaññattaṃ       sammukhāvinayo sati
            amūḷhapaṭiyebhuyya                 pāpiyatiṇavatthārakaṃ
            vatthuṃ 4- vipatti āpatti         nidānaṃ puggalena ca
            khandhā ceva samuṭṭhānā           adhikaraṇameva ca
            samathā saṅgahā ceva               nāmā āpattikā 5- tathāti.
                             Parivāro niṭṭhito.
                                    --------



             The Pali Tipitaka in Roman Character Volume 8 page 552-553. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1365&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1365&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1365&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1365&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1365              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12845              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :