ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1211]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato  bhikkhu nālaṃ
adhikaraṇaṃ vūpasametunti.
     {1211.1}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   nālaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.2}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   āpattiṃ   jānāti
āpattisamuṭṭhānaṃ      jānāti      āpattiyā      payogaṃ     jānāti
āpattiyā    vūpasamaṃ   jānāti   āpattiyā   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
@Footnote: 1 sabbattha ubbāhikavaggo niṭṭhito navamoti dissati. ito paraṃpi taṃtaṃvaggāvasāne
@niṭṭhitoti vemajjhe likhiyati .  2 Ma. chandāgatiṃ .  3 Ma. āpattiṃ .  4 Po.
@adhikaraṇā.

--------------------------------------------------------------------------------------------- page492.

Nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . adhikaraṇaṃ na jānāti adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo hoti 1- . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.4} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . adhikaraṇaṃ jānāti adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti . Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.5} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati alajjī ca hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.6} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati lajjī ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.7} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . Chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ @Footnote: 1 Ma. adhikaraṇassa na vinicchayakusalo hoti.

--------------------------------------------------------------------------------------------- page493.

Gacchati appassuto ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.8} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati bahussuto ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.9} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.10} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.11} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati akusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.12} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ

--------------------------------------------------------------------------------------------- page494.

Vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati kusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.13} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati puggalagaru hoti no saṅghagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.14} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati saṅghagaru hoti no puggalagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.15} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati āmisagaru hoti no saddhammagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.16} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati saddhammagaru hoti

--------------------------------------------------------------------------------------------- page495.

No āmisagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 491-495. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1211&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1211&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1211&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1211&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1211              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :