ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1211]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato  bhikkhu nālaṃ
adhikaraṇaṃ vūpasametunti.
     {1211.1}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   nālaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.2}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   āpattiṃ   jānāti
āpattisamuṭṭhānaṃ      jānāti      āpattiyā      payogaṃ     jānāti
āpattiyā    vūpasamaṃ   jānāti   āpattiyā   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
@Footnote: 1 sabbattha ubbāhikavaggo niṭṭhito navamoti dissati. ito paraṃpi taṃtaṃvaggāvasāne
@niṭṭhitoti vemajjhe likhiyati .  2 Ma. chandāgatiṃ .  3 Ma. āpattiṃ .  4 Po.
@adhikaraṇā.
Nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   adhikaraṇaṃ   na
jānāti    adhikaraṇasamuṭṭhānaṃ    na    jānāti   adhikaraṇassa   payogaṃ   na
jānāti     adhikaraṇassa    vūpasamaṃ    na    jānāti    na    adhikaraṇassa
vinicchayakusalo  hoti  1-  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.4}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   adhikaraṇaṃ   jānāti
adhikaraṇasamuṭṭhānaṃ      jānāti      adhikaraṇassa      payogaṃ     jānāti
adhikaraṇassa    vūpasamaṃ   jānāti   adhikaraṇassa   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.5}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ  gacchati
dosāgatiṃ  gacchati  mohāgatiṃ  gacchati  bhayāgatiṃ  gacchati  alajjī  ca  hoti.
Imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu  nālaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.6}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
lajjī   ca   hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.7}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
bhikkhu    nālaṃ    adhikaraṇaṃ    vūpasametuṃ    .    katamehi    pañcahi  .
Chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
@Footnote: 1 Ma. adhikaraṇassa na vinicchayakusalo hoti.
Gacchati   appassuto   ca   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.8}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   na  chandāgatiṃ  gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na   bhayāgatiṃ  gacchati
bahussuto    ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.9}  Aparehipi  upāli  pañcahaṅgehi  samannāgato bhikkhu nālaṃ
adhikaraṇaṃ  vūpasametuṃ  .  katamehi  pañcahi  .  vatthuṃ  na  jānāti  nidānaṃ na
jānāti  paññattiṃ  na  jānāti  padapacchābhaṭṭhaṃ  na  jānāti  anusandhivacanapathaṃ
na  jānāti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato bhikkhu nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.10}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .  vatthuṃ  jānāti  nidānaṃ
jānāti    paññattiṃ   jānāti   padapacchābhaṭṭhaṃ   jānāti   anusandhivacanapathaṃ
jānāti   .   imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu
alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.11}    Aparehipi    upāli    pañcahaṅgehi   samannāgato
bhikkhu   nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
akusalo   ca   hoti   vinaye   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.12}  Pañcahupāli  aṅgehi  samannāgato  bhikkhu  alaṃ adhikaraṇaṃ
Vūpasametuṃ    .    katamehi   pañcahi   .   na   chandāgatiṃ   gacchati   na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
kusalo   ca   hoti   vinaye   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.13}    Aparehipi    upāli    pañcahaṅgehi   samannāgato
bhikkhu   nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
puggalagaru   hoti   no   saṅghagaru   .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.14}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na
dosāgatiṃ   gacchati   na   mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  saṅghagaru
hoti   no  puggalagaru  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.15}   Aparehipi   upāli  pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ  gacchati
dosāgatiṃ   gacchati   mohāgatiṃ   gacchati  bhayāgatiṃ  gacchati  āmisagaru  hoti
no  saddhammagaru  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.16}  Pañcahupāli  aṅgehi  samannāgato  bhikkhu  alaṃ adhikaraṇaṃ
vūpasametuṃ  .  katamehi  pañcahi  .  na  chandāgatiṃ gacchati na dosāgatiṃ gacchati
na    mohāgatiṃ    gacchati    na   bhayāgatiṃ   gacchati   saddhammagaru   hoti
No   āmisagaru   .   imehi   kho   upāli   pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 491-495. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1211&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1211&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1211&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1211&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1211              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :