ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1209]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
bālotveva   saṅkhaṃ   gacchati   1-  .  pañcahupāli  aṅgehi  samannāgato
bhikkhu   bālotveva   saṅkhaṃ   gacchati   .  katamehi  pañcahi  .  suttaṃ  na
jānāti   suttānulomaṃ   na   jānāti   vinayaṃ   na  jānāti  vinayānulomaṃ
na   jānāti   na   ca   ṭhānāṭhānakusalo  hoti  .  imehi  kho  upāli
pañcahaṅgehi    samannāgato    bhikkhu   bālotveva   saṅkhaṃ   gacchati  .
Pañcahupāli    aṅgehi    samannāgato    bhikkhu    paṇḍitotveva    saṅkhaṃ
gacchati    .    katamehi    pañcahi   .   suttaṃ   jānāti   suttānulomaṃ
jānāti    vinayaṃ    jānāti    vinayānulomaṃ   jānāti   ṭhānāṭhānakusalo
@Footnote: 1 gacchatīti yuttataraṃ.
Ca   hoti   .   imehi   kho   upāli  pañcahaṅgehi  samannāgato  bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.
     {1209.1}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva   saṅkhaṃ   gacchati  .  katamehi  pañcahi  .  dhammaṃ  na  jānāti
dhammānulomaṃ   na   jānāti  vinayaṃ  na  jānāti  vinayānulomaṃ  na  jānāti
na   ca   pubbāparakusalo   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Dhammaṃ   jānāti   dhammānulomaṃ   jānāti   vinayaṃ   jānāti   vinayānulomaṃ
jānāti   pubbāparakusalo  ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
     {1209.2}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi . Vatthuṃ na jānāti nidānaṃ
na    jānāti    paññattiṃ   na   jānāti   padapacchābhaṭṭhaṃ   na   jānāti
anusandhivacanapathaṃ   na   jānāti   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Vatthuṃ    jānāti   nidānaṃ   jānāti   paññattiṃ   jānāti   padapacchābhaṭṭhaṃ
jānāti   anusandhivacanapathaṃ   jānāti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
     {1209.3} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva
saṅkhaṃ  gacchati  .  katamehi  pañcahi  .  āpattiṃ na jānāti āpattisamuṭṭhānaṃ
na  jānāti   āpattiyā  payogaṃ  na  jānāti āpattiyā vūpasamaṃ na jānāti
na  āpattiyā  vinicchayakusalo  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Āpattiṃ    jānāti    āpattisamuṭṭhānaṃ    jānāti   āpattiyā   payogaṃ
jānāti    āpattiyā    vūpasamaṃ    jānāti   āpattiyā   vinicchayakusalo
hoti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.
     {1209.4}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi  .  adhikaraṇaṃ  na  jānāti
adhikaraṇasamuṭṭhānaṃ  na  jānāti  adhikaraṇassa  payogaṃ  na  jānāti  adhikaraṇassa
vūpasamaṃ  na  jānāti  na  adhikaraṇassa  vinicchayakusalo  hoti  .  imehi  kho
upāli   pañcahaṅgehi   samannāgato  bhikkhu  bālotveva  saṅkhaṃ  gacchati .
Pañcahupāli   aṅgehi  samannāgato  bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati .
Katamehi    pañcahi   .   adhikaraṇaṃ   jānāti   adhikaraṇasamuṭṭhānaṃ   jānāti
adhikaraṇassa   payogaṃ   jānāti   adhikaraṇassa   vūpasamaṃ  jānāti  adhikaraṇassa
vinicchayakusalo   hoti   .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu paṇḍitotveva saṅkhaṃ gacchatīti.
                  Ubbāhikavaggo navamo 1-.



             The Pali Tipitaka in Roman Character Volume 8 page 488-491. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1209&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1209&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1209&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1209&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1209              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :