ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1208]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
ubbāhikāya na sammannitabboti.
     {1208.1}   Pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
na  sammannitabbo  .  katamehi  pañcahi . Na atthakusalo hoti na dhammakusalo
hoti  na  niruttikusalo hoti na byañjanakusalo hoti na pubbāparakusalo hoti.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo   .   katamehi   pañcahi   .  atthakusalo  hoti  dhammakusalo
hoti    niruttikusalo    hoti    byañjanakusalo    hoti   pubbāparakusalo
@Footnote: 1 Ma. paccavekkhitā. 2 Po. ṭhapetabbaṃ. Ma. ṭhapetabbā. 3 Po. sākacchā.
Hoti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
ubbāhikāya sammannitabbo.
     {1208.2}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo  .  katamehi  pañcahi  .  kodhano  hoti
kodhābhibhūto  makkhī  hoti  makkhābhibhūto  palāsī  hoti  palāsābhibhūto issukī
hoti  issābhibhūto  sandiṭṭhiparāmāsī  hoti  ādhānaggāhī  duppaṭinissaggī.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  na  kodhano  hoti  na kodhābhibhūto
na  makkhī  hoti  na  makkhābhibhūto  na  palāsī  hoti  na  palāsābhibhūto  na
issukī   hoti   na  issābhibhūto  asandiṭṭhiparāmāsī  hoti  anādhānaggāhī
suppaṭinissaggī    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato
bhikkhu ubbāhikāya sammannitabbo.
     {1208.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya  na  sammannitabbo  .  katamehi  pañcahi  .  kuppati byāpajjati
patitthīyati  kopaṃ  janeti  akkhamo  hoti  appadakkhiṇaggāhī  anusāsaniṃ 1-.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  na kuppati na byāpajjati na patitthīyati
na  kopaṃ  janeti khamo hoti padakkhiṇaggāhī anusāsaniṃ 1-. Imehi kho upāli
@Footnote: 1 Yu. anusāsanī.
Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
     {1208.4}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na  sammannitabbo  .  katamehi  pañcahi  .  pasāretā  1-
hoti  no  sāretā  anokāsakammaṃ  kārāpetvā  vattā  2-  hoti  na
yathādhamme  yathāvinaye  yathāpattiyā codetā hoti na yathādhamme yathāvinaye
yathāpattiyā  kāretā  hoti  na  yathādiṭṭhiyā  byākatā  hoti . Imehi
kho    upāli    pañcahaṅgehi    samannāgato   bhikkhu   ubbāhikāya   na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  sāretā  hoti no pasāretā 1-
okāsakammaṃ   kārāpetvā   vattā   2-  hoti  yathādhamme  yathāvinaye
yathāpattiyā    codetā   hoti   yathādhamme   yathāvinaye   yathāpattiyā
kāretā   hoti   yathādiṭṭhiyā  byākatā  hoti  .  imehi  kho  upāli
pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
     {1208.5}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo   .   katamehi   pañcahi   .  chandāgatiṃ
gacchati   dosāgatiṃ   gacchati   mohāgatiṃ   gacchati  bhayāgatiṃ  gacchati  alajjī
ca  hoti  .  imehi  kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya
na    sammannitabbo    .    pañcahupāli   aṅgehi   samannāgato   bhikkhu
ubbāhikāya   sammannitabbo   .   katamehi   pañcahi   .   na  chandāgatiṃ
gacchati   na  dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati
@Footnote: 1 Po. apasāretā .  2 Ma. Yu. pavattā.
Lajjī   ca   hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu ubbāhikāya sammannitabbo.
     {1208.6}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo   .   katamehi   pañcahi   .  chandāgatiṃ
gacchati   dosāgatiṃ   gacchati   mohāgatiṃ  gacchati  bhayāgatiṃ  gacchati  akusalo
ca  hoti  vinaye  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato bhikkhu
ubbāhikāya   na   sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato
bhikkhu   ubbāhikāya  sammannitabbo  .  katamehi  pañcahi  .  na  chandāgatiṃ
gacchati   na  dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati
kusalo  ca  hoti  vinaye  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu ubbāhikāya sammannitabboti.



             The Pali Tipitaka in Roman Character Volume 8 page 485-488. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1208&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1208&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1208&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1208&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1208              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :