ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [369]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
abbhānārahā    bhikkhū    sādiyanti    pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  bhikkhave  abbhānārahā  bhikkhū
sādiyissanti   pakatattānaṃ   bhikkhūnaṃ  abhivādanaṃ  paccuṭṭhānaṃ  .pe.  nahāne
@Footnote: 1 Yu. na sakkonti. 2 Yu. samādituṃ. 3 Yu. mānattacārikavattaṃ niṭṭhitanti natthi.
Piṭṭhiparikammaṃ    netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā    dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave
abbhānārahena    bhikkhunā    sāditabbaṃ   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ   yo   sādiyeyya  āpatti
dukkaṭassa    .    anujānāmi   bhikkhave   abbhānārahānaṃ   bhikkhūnaṃ   mithu
yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  .
Anujānāmi   bhikkhave    abbhānārahānaṃ  bhikkhūnaṃ  pañca  yathāvuḍḍhaṃ  uposathaṃ
pavāraṇaṃ    vassikasāṭikaṃ    oṇojanaṃ    bhattañca   .   tenahi   bhikkhave
abbhānārahānaṃ   bhikkhūnaṃ   vattaṃ   paññāpessāmi   yathā   abbhānārahehi
bhikkhūhi vattitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 154-155. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=369&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=369&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=369&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=369&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=369              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :