ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
                    Vinayapiṭake cullavaggassa
                       paṭhamo bhāgo
                      ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Kammakkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  paṇḍukalohitakā
bhikkhū   attanā   bhaṇḍanakārakā   kalahakārakā  vivādakārakā  bhassakārakā
saṅghe     adhikaraṇakārakā     yepi    caññe    bhikkhū    bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te
upasaṅkamitvā  evaṃ  vadenti  mā  kho  tumhe  āyasmanto [1]- ajesi
balavā   balavaṃ   paṭimantetha  tumhe  tena  paṇḍitatarā  ca  byattatarā  ca
bahussutatarā    ca    alamatthatarā    ca   mā   cassa   bhāyittha   mayaṃpi
tumhākaṃ   pakkhā   bhavissāmāti   .  tena  anuppannāni  ceva  bhaṇḍanāni
uppajjanti    uppannāni    ca    bhaṇḍanāni   bhiyyobhāvāya   vepullāya
saṃvattanti  .  ye  te  bhikkhū  appicchā  santuṭṭhā 2- lajjino kukkuccakā
sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
paṇḍukalohitakā     bhikkhū     attanā     bhaṇḍanakārakā     kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  yepi  caññe  bhikkhū
@Footnote: 1 Po. Ma. Yu. eso .   2 Ma. Yu. santuṭṭhā ... sikkhakāmāti cattārome pāṭhā na
@dissanti.
Bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   te   upasaṅkamitvā   evaṃ   vakkhanti  mā  kho  tumhe
āyasmanto    eso    ajesi    balavā   balavaṃ   paṭimantetha   tumhe
tena   paṇḍitatarā   ca   byattatarā   ca   bahussutatarā  ca  alamatthatarā
ca   mā   cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā   bhavissāmāti .
Tena    anuppannāni    ceva   bhaṇḍanāni   uppajjanti   uppannāni   ca
bhaṇḍanāni    bhiyyobhāvāya   vepullāya   saṃvattantīti   .   athakho   te
bhikkhū bhagavato etamatthaṃ ārocesuṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 1-2. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5650              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5650              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :