ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [38]  Tena  kho  pana samayena āyasmato pilindavacchassa sīsābhitāpo
hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave muddhani telakanti.
Nakkhamanīyo  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave
natthukammanti  .  natthu  galati . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave natthukaraṇinti.
     {38.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
natthukaraṇiyo   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti    vipācenti    seyyathāpi   gihī   kāmabhoginoti   .   bhagavato
etamatthaṃ    ārocesuṃ    .    na    bhikkhave   uccāvacā   natthukaraṇī
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave
aṭṭhimayaṃ   .pe.   saṅkhanābhimayanti   .   natthu   visamaṃ   āsiñciyati  .
Bhagavato    etamatthaṃ    ārocesuṃ    .   anujānāmi   bhikkhave   yamakaṃ
natthukaraṇinti  3-  .  nakkhamanīyo  hoti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dhūmaṃ   pātunti   .  taññeva  vaṭṭiṃ  ālimpetvā
@Footnote: 1 Ma. salākāṭhāniyanti. Po. salākādhāniyanti. 2 Sī. aṃsavaḍḍhako.
@Yu. aṃsabandhako. 3 Po. Ma. Yu. yamaka natthukaraṇinti.
Pivanti   kaṇṭho   1-   dahati   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave dhūmanettanti.
     {38.2}  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacāni
dhūmanettāni   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti  vipācenti  seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  uccāvacāni  dhūmanettāni  dhāretabbāni  yo
dhāreyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave   aṭṭhimayaṃ  .pe.
Saṅkhanābhimayanti.
     {38.3}  Tena  kho  pana  samayena  dhūmanettāni  apārutāni honti
pāṇakā   pavisanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   apidhānanti   .   tena  kho  pana  samayena  bhikkhū  dhūmanettāni
hatthena   pariharanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   dhūmanettatthavikanti  .  ekato  ghaṃsiyanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   yamakatthavikanti   .   aṃsavaddhako
na   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
aṃsavaddhakaṃ bandhanasuttakanti.



             The Pali Tipitaka in Roman Character Volume 5 page 47-48. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=38&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=38&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=38&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=38&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=38              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :