ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [37]  Tena  kho  pana  samayena aññatarassa bhikkhuno cakkhurogābādho
hoti  .  taṃ  bhikkhū  3-  pariggahetvā  uccāraṃpi passāvaṃpi nikkhāmenti.
Addasā   kho  bhagavā  senāsanacārikaṃ  āhiṇḍanto  te  bhikkhū  taṃ  bhikkhuṃ
pariggahetvā   uccāraṃpi   passāvaṃpi   nikkhāmente  disvāna  yena  te
bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kimimassa
bhikkhave  bhikkhuno  ābādhoti  .  imassa bhante āyasmato cakkhurogābādho
imaṃ   mayaṃ   pariggahetvā  uccāraṃpi  passāvaṃpi  nikkhāmemāti  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   anujānāmi   bhikkhave   añjanaṃ  kāḷañjanaṃ  rasañjanaṃ  sotañjanaṃ
gerukaṃ   kapallanti   .   añjanupapiṃsanehi  4-  attho  hoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  candanaṃ  tagaraṃ kāḷānusāriyaṃ
tālīsaṃ   5-  bhaddamuttakanti  .  tena  kho  pana  samayena  bhikkhū  piṭṭhāni
añjanāni    thālakesupi    6-    sarāvakesupi   nikkhipanti   tiṇacuṇṇehipi
paṃsukehipi   okiriyanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave añjaninti.
     {37.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
añjaniyo     dhārenti     sovaṇṇamayaṃ     rūpiyamayaṃ     .     manussā
@Footnote: 1 Po. āmakamaṃsañca khādi āmakalohitañca pivi. 2 Po. ... amussikābādhena āmakamaṃsaṃ
@khādituṃ pivituṃ āmakalohitanti. 3 Po. Yu. bhikkhuṃ. 4 Po. -padhiṃsanehi. Ma. Yu.
@papisanehi. 5 Po. tālisapattaṃ. 6 Ma. carukesu. Yu. thālikesu.
Ujjhāyanti  khīyanti  vipācenti  seyyathāpi  nāma  1- gihī kāmabhoginoti.
Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave uccāvacā añjanī 2- dhāretabbā
yo  dhāreyya  āpatti  dukkaṭassa  anujānāmi  bhikkhave  aṭṭhimayaṃ  dantamayaṃ
visāṇamayaṃ  naḷamayaṃ  veḷumayaṃ  kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.
Tena   kho   pana   samayena  añjanī  3-  apārutā  honti  tiṇacuṇṇehipi
paṃsukehipi   okiriyanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  apidhānanti  .  apidhānaṃ  nipatati  .  anujānāmi bhikkhave suttakena
bandhitvā   añjaniyā   bandhitunti   .  añjanī  phalati  4-  .  anujānāmi
bhikkhave  suttakena  sibbetunti  .  tena  kho  pana samayena bhikkhū aṅguliyā
añjanti   akkhīni  dukkhāni  honti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave añjanīsalākanti.
     {37.2}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
añjanīsalākāyo    dhārenti    sovaṇṇamayaṃ    rūpiyamayaṃ    .    manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gihī   kāmabhoginoti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  uccāvacā  añjanīsalākā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave
aṭṭhimayaṃ   dantamayaṃ  visāṇamayaṃ  .pe.  saṅkhanābhimayanti  .  tena  kho  pana
samayena  añjanīsalākā  bhūmiyaṃ  patati  5-  pharusā hoti. Bhagavato etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2-3 Po. Ma. añjanīyo. 4 Po. añjanīyo
@phālanti. Ma. Yu. añjanī nipatati. 5 Yu. patitā.
Ārocesuṃ  .  anujānāmi  bhikkhave  salākodhāniyanti  1-  .  tena  kho
pana   samayena   bhikkhū   añjaniṃpi   añjanīsalākaṃpi   hatthena  pariharanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  añjanitthavikanti.
Aṃsavaddhako  2-  na  hoti  .  bhagavato  etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.



             The Pali Tipitaka in Roman Character Volume 5 page 45-47. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=37&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=37&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=37&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=37&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=37              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :