ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                      Campeyyakkhandhakaṃ
     [174]  Tena  samayena  buddho  bhagavā  campāyaṃ  viharati  gaggarāya
pokkharaṇiyā   tīre   .   tena   kho   pana  samayena  kāsīsu  janapadesu
vāsabhagāmo    nāma   hoti   .   tattha   kassapagotto   nāma   bhikkhu
āvāsiko   hoti   tantibaddho   ussukkaṃ   āpanno   kinti   anāgatā
ca   pesalā  bhikkhū  āgaccheyyuṃ  āgatā  ca  pesalā  bhikkhū  phāsuṃ  1-
vihareyyuṃ   ayañca   āvāso  vuḍḍhiṃ  viruḷhiṃ  vepullaṃ  āpajjeyyāti .
Tena   kho   pana   samayena   sambahulā  bhikkhū  kāsīsu  cārikaṃ  caramānā
yena   vāsabhagāmo   tadavasariṃsu   2-   .   addasā  kho  kassapagotto
bhikkhu   te   bhikkhū  dūrato  va  āgacchante  disvāna  āsanaṃ  paññāpesi
pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   upanikkhipi   paccuggantvā   pattacīvaraṃ
paṭiggahesi   pānīyena   āpucchi   nahāne   ussukkaṃ   akāsi  ussukkaṃpi
akāsi yāguyā khādanīye bhattasmiṃ.
     {174.1}  Athakho  tesaṃ  āgantukānaṃ  bhikkhūnaṃ  etadahosi  bhaddako
kho  ayaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti  ussukkaṃpi
karoti   yāguyā   khādanīye   bhattasmiṃ   handa   mayaṃ   āvuso   idheva
vāsabhagāme   nivāsaṃ   kappemāti   .   athakho   te  āgantukā  bhikkhū
tattheva vāsabhagāme nivāsaṃ kappesuṃ.
     {174.2}   Athakho  kassapagottassa  bhikkhuno  etadahosi  yo  kho
@Footnote: 1 Po. Ma. Yu. phāsu. 2 Ma. Yu. tadavasaruṃ.
Imesaṃ    āgantukānaṃ    bhikkhūnaṃ   āgantukakilamatho   so   paṭippassaddho
yepīme    gocare    appakataññuno   tedānīme   gocare   pakataññuno
dukkaraṃ   kho   pana   parakulesu   yāvajīvaṃ   ussukkaṃ   kātuṃ  viññatti  ca
manussānaṃ    amanāpā    yannūnāhaṃ    na   ussukkaṃ   kareyyaṃ   yāguyā
khādanīye   bhattasminti   .  so  na  ussukkaṃ  akāsi  yāguyā  khādanīye
bhattasmiṃ   .   athakho   tesaṃ   āgantukānaṃ   bhikkhūnaṃ  etadahosi  pubbe
khvāyaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti 1- ussukkaṃpi
karoti  2-  yāguyā  khādanīye  bhattasmiṃ  sodānāyaṃ  na  ussukkaṃ  karoti
yāguyā    khādanīye    bhattasmiṃ    duṭṭhodānāyaṃ   āvuso   āvāsiko
bhikkhu handa mayaṃ āvuso imaṃ 3- āvāsikaṃ bhikkhuṃ ukkhipāmāti.
     {174.3}  Athakho  te  āgantukā  bhikkhū  sannipatitvā kassapagottaṃ
bhikkhuṃ   etadavocuṃ   pubbe  kho  tvaṃ  āvuso  nahāne  ussukkaṃ  karosi
ussukkaṃpi   karosi   yāguyā   khādanīye   bhattasmiṃ   sodāni   tvaṃ   na
ussukkaṃ   karosi   yāguyā   khādanīye   bhattasmiṃ  āpattiṃ  tvaṃ  āvuso
āpanno   passasetaṃ   āpattinti   .   natthi   me   āvuso  āpatti
yamahaṃ   passeyyanti   .   athakho   te   āgantukā  bhikkhū  kassapagottaṃ
bhikkhuṃ āpattiyā adassane ukkhipiṃsu.
     {174.4}     Athakho    kassapagottassa    bhikkhuno    etadahosi
ahaṃ    kho   etaṃ   na   jānāmi   āpatti   vā   esā   anāpatti
vā      āpanno      camhi      anāpanno      vā     ukkhitto
@Footnote: 1-2 Ma. Yu. akāsi. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.
Camhi   anukkhitto   vā   dhammikena   vā   adhammikena   vā   kuppena
vā   akuppena   vā   ṭhānārahena  vā  aṭṭhānārahena  vā  yannūnāhaṃ
campaṃ    gantvā    bhagavantaṃ    etamatthaṃ    puccheyyanti    .   athakho
kassapagotto     bhikkhu     senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena   campā   tena   pakkāmi  anupubbena  yena  campā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ  āgantukehi
bhikkhūhi saddhiṃ paṭisammodituṃ.
     {174.5}    Athakho    bhagavā   kassapagottaṃ   bhikkhuṃ   etadavoca
kacci   bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ  kaccisi  1-  appakilamathena  addhānaṃ
āgato   kuto   ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   appakilamathena   cāhaṃ   bhante   addhānaṃ  āgato  atthi  bhante
kāsīsu   janapadesu   vāsabhagāmo   nāma   tatthāhaṃ   [2]-   āvāsiko
tantibaddho   ussukkaṃ   āpanno   kinti   anāgatā   ca  pesalā  bhikkhū
āgaccheyyuṃ   āgatā   ca   pesalā   bhikkhū   phāsuṃ   vihareyyuṃ  ayañca
āvāso    vuḍḍhiṃ   viruḷhiṃ   vepullaṃ   āpajjeyyāti   athakho   bhante
sambahulā    bhikkhū    kāsīsu    cārikaṃ   caramānā   yena   vāsabhagāmo
tadavasariṃsu  3-  addasaṃ  kho  ahaṃ  bhante  te  bhikkhū dūrato va āgacchante
disvāna     āsanaṃ    paññāpesiṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
upanikkhipiṃ    paccuggantvā   pattacīvaraṃ   paṭiggahesiṃ   pānīyena   āpucchiṃ
nahāne    ussukkaṃ    akāsiṃ   ussukkaṃpi   akāsiṃ   yāguyā   khādanīye
@Footnote: 1 Po. Ma. Yu. kacci. 2 Ma. Yu. bhagavā. 3 Ma. Yu. tadavasaruṃ.
Bhattasmiṃ    athakho    tesaṃ   bhante   āgantukānaṃ   bhikkhūnaṃ   etadahosi
bhaddako   kho  ayaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti
ussukkaṃpi   karoti   yāguyā   khādanīye   bhattasmiṃ   handa  mayaṃ  āvuso
idheva   vāsabhagāme  nivāsaṃ  kappemāti  athakho  te  bhante  āgantukā
bhikkhū   tattheva   vāsabhagāme   nivāsaṃ   kappesuṃ   tassa   mayhaṃ  bhante
etadahosi   yo   kho   imesaṃ   āgantukānaṃ   bhikkhūnaṃ  āgantukakilamatho
so    paṭippassaddho    yepīme    gocare   appakataññuno   tedānīme
gocare   pakataññuno   dukkaraṃ   kho   pana   parakulesu  yāvajīvaṃ  ussukkaṃ
kātuṃ    viññatti   ca   manussānaṃ   amanāpā   yannūnāhaṃ   na   ussukkaṃ
kareyyaṃ  yāguyā  khādanīye  bhattasmiṃ  1-  so  kho ahaṃ bhante na ussukkaṃ
akāsiṃ   yāguyā   khādanīye   bhattasminti   2-   athakho   tesaṃ  bhante
āgantukānaṃ   bhikkhūnaṃ   etadahosi   pubbe   khvāyaṃ  āvuso  āvāsiko
bhikkhu   nahāne   ussukkaṃ   karoti  ussukkaṃpi  karoti  yāguyā  khādanīye
bhattasmiṃ    sodānāyaṃ    na    ussukkaṃ    karoti   yāguyā   khādanīye
bhattasmiṃ    duṭṭhodānāyaṃ    āvuso    āvāsiko   bhikkhu   handa   mayaṃ
āvuso   imaṃ   3-   āvāsikaṃ  bhikkhuṃ  ukkhipāmāti  athakho  te  bhante
āgantukā   bhikkhū   sannipatitvā   maṃ   etadavocuṃ   pubbe   kho   tvaṃ
āvuso    nahāne    ussukkaṃ    karosi   ussukkaṃpi   karosi   yāguyā
khādanīye    bhattasmiṃ   sodāni   tvaṃ   na   ussukkaṃ   karosi   yāguyā
khādanīye    bhattasmiṃ    āpattiṃ   tvaṃ   āvuso   āpanno   passasetaṃ
@Footnote: 1 Po. Ma. Yu. bhattasminti. 2 Ma. bhattasmiṃ. 3 Po. Ma. ayaṃ pāṭho na hoti.
Āpattinti    natthi    me    āvuso    āpatti   yamahaṃ   passeyyanti
athakho   te   bhante   āgantukā   bhikkhū   maṃ   āpattiyā   adassane
ukkhipiṃsu    tassa   mayhaṃ   bhante   etadahosi   ahaṃ   kho   etaṃ   na
jānāmi    āpatti   vā   esā   anāpatti   vā   āpanno   camhi
anāpanno    vā    ukkhitto    camhi    anukkhitto   vā   dhammikena
vā   adhammikena   vā   kuppena   vā   akuppena   vā   ṭhānārahena
vā    aṭṭhānārahena    vā    yannūnāhaṃ    campaṃ   gantvā   bhagavantaṃ
etamatthaṃ puccheyyanti tato ahaṃ bhagavā āgacchāmīti.
     {174.6}   Anāpatti  esā  bhikkhu  nesā  āpatti  anāpannosi
nasi   āpanno   anukkhittosi   nasi   ukkhitto   adhammikenāsi  kammena
ukkhitto  kuppena  aṭṭhānārahena  gaccha  tvaṃ  bhikkhu  tattheva vāsabhagāme
nivāsaṃ  kappehīti  1-  .  evaṃ  bhanteti  kho kassapagotto bhikkhu bhagavato
paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yena vāsabhagāmo tena pakkāmi.
     {174.7}   Athakho   tesaṃ  āgantukānaṃ  bhikkhūnaṃ  ahudeva  kukkuccaṃ
ahu  vippaṭisāro  alābhā  vata  no  na  vata  no  lābhā  dulladdhaṃ  vata
no   na  vata  no  suladdhaṃ  ye  mayaṃ  suddhaṃ  bhikkhuṃ  anāpattikaṃ  avatthusmiṃ
akāraṇe   ukkhipimhā   handa   mayaṃ   āvuso   campaṃ  gantvā  bhagavato
santike  accayaṃ  accayato  desemāti  .  athakho  te  āgantukā  bhikkhū
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya   yena  campā  tena  pakkamiṃsu
@Footnote: 1 Po. kappesīti.
Anupubbena   yena   campā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ  kho  panetaṃ
buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ    kaccittha    1-    appakilamathena   addhānaṃ   āgatā   kuto
ca   tumhe   bhikkhave   āgacchathāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā
appakilamathena    ca   mayaṃ   bhante   addhānaṃ   āgatā   atthi   bhante
kāsīsu  janapadesu  vāsabhagāmo  nāma  tato  mayaṃ  bhagavā  āgacchāmāti.
Tumhe bhikkhave āvāsikaṃ bhikkhuṃ ukkhipitthāti 2-.
     {174.8}  Evaṃ  bhanteti  .  kismiṃ  bhikkhave  vatthusmiṃ  kismiṃ  3-
kāraṇeti    .   avatthusmiṃ   bhagavā   akāraṇeti   .   vigarahi   buddho
bhagavā    ananucchavikaṃ    4-    bhikkhave    5-   ananulomikaṃ   appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
suddhaṃ    bhikkhuṃ    anāpattikaṃ   avatthusmiṃ   akāraṇe   ukkhipissatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  suddho  bhikkhu  anāpattiko
avatthusmiṃ     akāraṇe    ukkhipitabbo    yo    ukkhipeyya    āpatti
dukkaṭassāti.
     {174.9}   Athakho  te  bhikkhū  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā     bhagavato     pādesu     sirasā     nipatitvā     bhagavantaṃ
etadavocuṃ     accayo     no     bhante     accagamā    yathābāle
@Footnote: 1 Yu. kacci. 2 Po. ukkhipitvāti. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.
@4 Yu. anucchaviyaṃ. 5 Ma. moghapurisā.
Yathāmūḷhe   yathāakusale   ye   mayaṃ  suddhaṃ  bhikkhuṃ  anāpattikaṃ  avatthusmiṃ
akāraṇe   ukkhipimhā   tesaṃ   no   bhante   bhagavā  accayaṃ  accayato
paṭiggaṇhātu   āyatiṃ   saṃvarāyāti   .   taggha  tumhe  bhikkhave  accayo
accagamā   yathābāle   yathāmūḷhe   yathāakusale   ye   tumhe   suddhaṃ
bhikkhuṃ   anāpattikaṃ   avatthusmiṃ   akāraṇe   ukkhipittha   yato   ca   kho
tumhe   bhikkhave   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarotha  taṃ
vo    mayaṃ   paṭiggaṇhāma   vuḍḍhi   hesā   bhikkhave   ariyassa   vinaye
yo   accayaṃ   accayato   disvā   yathādhammaṃ   paṭikaroti   āyatiṃ  saṃvaraṃ
āpajjatīti.



             The Pali Tipitaka in Roman Character Volume 5 page 244-250. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=174&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=174&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=174&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=174&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5395              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5395              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :