ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [171]   Tena  kho  pana  samayena  āyasmā  revato  aññatarassa
bhikkhuno   hatthe   āyasmato   sārīputtassa   cīvaraṃ  pāhesi  imaṃ  cīvaraṃ
therassa   dehīti   .   athakho   so   bhikkhu   antarāmagge  āyasmato
revatassa   vissāsā  taṃ  cīvaraṃ  aggahesi  .  athakho  āyasmā  revato
āyasmatā   sārīputtena   samāgantvā   pucchi   ahaṃ   bhante   therassa
cīvaraṃ   pāhesiṃ   sampattaṃ   taṃ   cīvaranti   .   nāhantaṃ  āvuso  cīvaraṃ
passāmīti   .   athakho   āyasmā   revato  taṃ  bhikkhuṃ  etadavoca  ahaṃ

--------------------------------------------------------------------------------------------- page238.

Āvuso āyasmato hatthe therassa cīvaraṃ pāhesiṃ kahantaṃ cīvaranti . Ahaṃ bhante āyasmato vissāsā taṃ cīvaraṃ aggahesinti . bhagavato etamatthaṃ ārocesuṃ. {171.1} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ . yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ. {171.2} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ . yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ. {171.3} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge suṇāti yo pahiṇati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ 1-. Yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ. {171.4} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge suṇāti yassa pahīyati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ . Yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ. {171.5} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge suṇāti ubho kālakatāti yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ 2-. Yassa @Footnote: 1-2 Po. Ma. Yu. svādhiṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page239.

Pahīyati tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ. {171.6} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge yo pahiṇati tassa vissāsā gaṇhāti duggahitaṃ . yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ. {171.7} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ . yo pahiṇati tassa vissāsā gaṇhāti duggahitaṃ. {171.8} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge suṇāti yo pahiṇati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ . Yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ. {171.9} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge suṇāti yassa pahīyati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ . yo pahiṇati tassa vissāsā gaṇhāti duggahitaṃ. {171.10} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge suṇāti ubho kālakatāti yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ . Yassa pahīyati tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 237-239. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=171&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=171&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=171&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=171&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5094              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5094              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :