ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [171]   Tena  kho  pana  samayena  āyasmā  revato  aññatarassa
bhikkhuno   hatthe   āyasmato   sārīputtassa   cīvaraṃ  pāhesi  imaṃ  cīvaraṃ
therassa   dehīti   .   athakho   so   bhikkhu   antarāmagge  āyasmato
revatassa   vissāsā  taṃ  cīvaraṃ  aggahesi  .  athakho  āyasmā  revato
āyasmatā   sārīputtena   samāgantvā   pucchi   ahaṃ   bhante   therassa
cīvaraṃ   pāhesiṃ   sampattaṃ   taṃ   cīvaranti   .   nāhantaṃ  āvuso  cīvaraṃ
passāmīti   .   athakho   āyasmā   revato  taṃ  bhikkhuṃ  etadavoca  ahaṃ
Āvuso  āyasmato  hatthe  therassa  cīvaraṃ  pāhesiṃ  kahantaṃ  cīvaranti .
Ahaṃ   bhante   āyasmato  vissāsā  taṃ  cīvaraṃ  aggahesinti  .  bhagavato
etamatthaṃ ārocesuṃ.
     {171.1}   Idha   pana   bhikkhave   bhikkhu   bhikkhussa  hatthe  cīvaraṃ
pahiṇati   imaṃ   cīvaraṃ   itthannāmassa   dehīti   .   so   antarāmagge
yo   pahiṇati   tassa   vissāsā   gaṇhāti   suggahitaṃ   .  yassa  pahīyati
tassa vissāsā gaṇhāti duggahitaṃ.
     {171.2}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dehīti  .  so  antarāmagge  yassa  pahīyati
tassa   vissāsā   gaṇhāti   duggahitaṃ   .  yo  pahiṇati  tassa  vissāsā
gaṇhāti suggahitaṃ.
     {171.3}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dehīti   .   so   antarāmagge   suṇāti
yo  pahiṇati  so  kālakatoti  tassa  matakacīvaraṃ  adhiṭṭhāti  svadhiṭṭhitaṃ 1-.
Yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ.
     {171.4}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dehīti  .  so  antarāmagge  suṇāti  yassa
pahīyati   so   kālakatoti   tassa   matakacīvaraṃ   adhiṭṭhāti   dvadhiṭṭhitaṃ .
Yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ.
     {171.5}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dehīti  .  so  antarāmagge  suṇāti  ubho
kālakatāti  yo  pahiṇati  tassa  matakacīvaraṃ  adhiṭṭhāti  svadhiṭṭhitaṃ 2-. Yassa
@Footnote: 1-2 Po. Ma. Yu. svādhiṭṭhitaṃ.
Pahīyati tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ.
     {171.6}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dammīti  .  so  antarāmagge  yo  pahiṇati
tassa   vissāsā   gaṇhāti   duggahitaṃ  .  yassa  pahīyati  tassa  vissāsā
gaṇhāti suggahitaṃ.
     {171.7}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dammīti  .  so  antarāmagge  yassa  pahīyati
tassa   vissāsā   gaṇhāti   suggahitaṃ   .  yo  pahiṇati  tassa  vissāsā
gaṇhāti duggahitaṃ.
     {171.8}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dammīti  .  so  antarāmagge  suṇāti  yo
pahiṇati   so   kālakatoti   tassa   matakacīvaraṃ   adhiṭṭhāti   dvadhiṭṭhitaṃ .
Yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ.
     {171.9}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa  dammīti  .  so  antarāmagge  suṇāti  yassa
pahīyati   so   kālakatoti  tassa  matakacīvaraṃ  adhiṭṭhāti  svadhiṭṭhitaṃ  .  yo
pahiṇati tassa vissāsā gaṇhāti duggahitaṃ.
     {171.10}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe cīvaraṃ pahiṇati
imaṃ   cīvaraṃ   itthannāmassa   dammīti   .   so   antarāmagge   suṇāti
ubho   kālakatāti  yo  pahiṇati  tassa  matakacīvaraṃ  adhiṭṭhāti  dvadhiṭṭhitaṃ .
Yassa pahīyati tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 237-239. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=171&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=171&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=171&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=171&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5094              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5094              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :