ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [12]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
bhaddiyaṃ    tena    cārikaṃ    pakkāmi    anupubbena   cārikaṃ   caramāno
yena   bhaddiyaṃ   tadavasari   .   tatra   sudaṃ   bhagavā   bhaddiye   viharati
jātiyāvane   .   tena   kho  pana  samayena  bhaddiyā  bhikkhū  anekavihitaṃ
pādukamaṇḍanānuyogamanuyuttā       viharanti      tiṇapādukaṃ      karontipi
kārāpentipi    muñjapādukaṃ    karontipi    kārāpentipi    pabbajapādukaṃ
karontipi    kārāpentipi    hintālapādukaṃ    karontipi    kārāpentipi
kamalapādukaṃ     karontipi     kārāpentipi     kambalapādukaṃ    karontipi
kārāpentipi     riñcanti     uddesaṃ    paripucchaṃ    adhisīlaṃ    adhicittaṃ
adhipaññaṃ.
     {12.1}  Ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  bhaddiyā  bhikkhū  anekavihitaṃ  pādukamaṇḍanānu-
yogamanuyuttā    viharissanti    tiṇapādukaṃ   karissantipi   kārāpessantipi
muñjapādukaṃ    karissantipi    kārāpessantipi    pabbajapādukaṃ   karissantipi
kārāpessantipi      hintālapādukaṃ      karissantipi     kārāpessantipi
kamalapādukaṃ        karissantipi       kārāpessantipi       kambalapādukaṃ
karissantipi         kārāpessantipi        riñcissanti        uddesaṃ
paripucchaṃ    adhisīlaṃ    adhicittaṃ    adhipaññanti   .   athakho   te   bhikkhū

--------------------------------------------------------------------------------------------- page22.

Bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti. Saccaṃ bhagavāti. {12.2} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tiṇapādukā dhāretabbā na muñjapādukā dhāretabbā na pabbajapādukā dhāretabbā na hintālapādukā dhāretabbā na kamalapādukā dhāretabbā na kambalapādukā dhāretabbā na sovaṇṇamayā pādukā dhāretabbā na rūpiyamayā pādukā dhāretabbā na maṇimayā pādukā dhāretabbā na veḷuriyamayā pādukā dhāretabbā

--------------------------------------------------------------------------------------------- page23.

Na phalikamayā pādukā dhāretabbā na kaṃsamayā pādukā dhāretabbā na kācamayā pādukā dhāretabbā na tipumayā pādukā dhāretabbā na sīsamayā pādukā dhāretabbā na tambalohamayā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa na ca bhikkhave kāci saṅkamanīyā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave tisso pādukāyo dhuvaṭṭhāniyā asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti.


             The Pali Tipitaka in Roman Character Volume 5 page 21-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=12&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=12&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=12&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=12&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :