ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [12]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
bhaddiyaṃ    tena    cārikaṃ    pakkāmi    anupubbena   cārikaṃ   caramāno
yena   bhaddiyaṃ   tadavasari   .   tatra   sudaṃ   bhagavā   bhaddiye   viharati
jātiyāvane   .   tena   kho  pana  samayena  bhaddiyā  bhikkhū  anekavihitaṃ
pādukamaṇḍanānuyogamanuyuttā       viharanti      tiṇapādukaṃ      karontipi
kārāpentipi    muñjapādukaṃ    karontipi    kārāpentipi    pabbajapādukaṃ
karontipi    kārāpentipi    hintālapādukaṃ    karontipi    kārāpentipi
kamalapādukaṃ     karontipi     kārāpentipi     kambalapādukaṃ    karontipi
kārāpentipi     riñcanti     uddesaṃ    paripucchaṃ    adhisīlaṃ    adhicittaṃ
adhipaññaṃ.
     {12.1}  Ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  bhaddiyā  bhikkhū  anekavihitaṃ  pādukamaṇḍanānu-
yogamanuyuttā    viharissanti    tiṇapādukaṃ   karissantipi   kārāpessantipi
muñjapādukaṃ    karissantipi    kārāpessantipi    pabbajapādukaṃ   karissantipi
kārāpessantipi      hintālapādukaṃ      karissantipi     kārāpessantipi
kamalapādukaṃ        karissantipi       kārāpessantipi       kambalapādukaṃ
karissantipi         kārāpessantipi        riñcissanti        uddesaṃ
paripucchaṃ    adhisīlaṃ    adhicittaṃ    adhipaññanti   .   athakho   te   bhikkhū
Bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  bhikkhave  bhaddiyā  bhikkhū
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā      viharanti      tiṇapādukaṃ
karontipi     kārāpentipi     muñjapādukaṃ    karontipi    kārāpentipi
pabbajapādukaṃ     karontipi    kārāpentipi    hintālapādukaṃ    karontipi
kārāpentipi    kamalapādukaṃ    karontipi    kārāpentipi    kambalapādukaṃ
karontipi   kārāpentipi   riñcanti   uddesaṃ   paripucchaṃ  adhisīlaṃ  adhicittaṃ
adhipaññanti. Saccaṃ bhagavāti.
     {12.2}  Vigarahi  buddho  bhagavā kathaṃ hi nāma te bhikkhave moghapurisā
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā     viharissanti     tiṇapādukaṃ
karissantipi   kārāpessantipi   muñjapādukaṃ   karissantipi   kārāpessantipi
pabbajapādukaṃ    karissantipi   kārāpessantipi   hintālapādukaṃ   karissantipi
kārāpessantipi       kamalapādukaṃ      karissantipi      kārāpessantipi
kambalapādukaṃ     karissantipi    kārāpessantipi    riñcissanti    uddesaṃ
paripucchaṃ   adhisīlaṃ   adhicittaṃ   adhipaññaṃ   netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   tiṇapādukā   dhāretabbā   na   muñjapādukā   dhāretabbā  na
pabbajapādukā    dhāretabbā    na    hintālapādukā   dhāretabbā   na
kamalapādukā    dhāretabbā    na    kambalapādukā    dhāretabbā    na
sovaṇṇamayā   pādukā   dhāretabbā  na  rūpiyamayā  pādukā  dhāretabbā
na  maṇimayā  pādukā  dhāretabbā  na  veḷuriyamayā  pādukā  dhāretabbā
Na   phalikamayā   pādukā  dhāretabbā  na  kaṃsamayā  pādukā  dhāretabbā
na   kācamayā   pādukā  dhāretabbā  na  tipumayā  pādukā  dhāretabbā
na    sīsamayā    pādukā    dhāretabbā   na   tambalohamayā   pādukā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa   na   ca   bhikkhave
kāci    saṅkamanīyā   pādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tisso   pādukāyo   dhuvaṭṭhāniyā
asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti.



             The Pali Tipitaka in Roman Character Volume 5 page 21-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=12&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=12&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=12&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=12&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :