ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [11]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .   tena   kho  pana  samayena  chabbaggiyā  bhikkhū
bhagavatā     kaṭṭhapādukā     paṭikkhittāti    tālataruṇe    chedāpetvā
tālapattapādukāyo   dhārenti  tāni  tālataruṇāni  chinnāni  milāyanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
Sakyaputtiyā      tālataruṇe      chedāpetvā      tālapattapādukāyo
dhāressanti   [1]-  tālataruṇāni  chinnāni  milāyanti  ekindriyaṃ  samaṇā
sakyaputtiyā   jīvaṃ  viheṭhentīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {11.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Saccaṃ
kira     bhikkhave     chabbaggiyā    bhikkhū    tālataruṇe    chedāpetvā
tālapattapādukāyo     dhārenti     tāni     tālataruṇāni     chinnāni
milāyantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
te   bhikkhave   moghapurisā  tālataruṇe  chedāpetvā  tālapattapādukāyo
dhāressanti    tāni    tālataruṇāni    chinnāni   milāyanti   jīvasaññino
hi   bhikkhave   manussā   rukkhasmiṃ   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   tālapattapādukā   dhāretabbā   yo   dhāreyya  āpatti
dukkaṭassāti.
     {11.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bhagavatā
tālapattapādukā       paṭikkhittāti       veḷutaruṇe      chedāpetvā
veḷupattapādukāyo     dhārenti     tāni     veḷutaruṇāni     chinnāni
milāyanti    .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma      samaṇā      sakyaputtiyā      veḷutaruṇe      chedāpetvā
veḷupattapādukāyo        dhāressanti        tāni       veḷutaruṇāni
chinnāni     milāyanti     ekindriyaṃ     samaṇā    sakyaputtiyā    jīvaṃ
viheṭhentīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. Yu. tāni.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   veḷupattapādukā   dhāretabbā  yo
dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 19-21. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=11&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=11&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=11&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=11&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :