ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [85]  Tena  kho  pana  samayena  aññataro  brāhmaṇo  1-  bhikkhū
upasaṅkamitvā   pabbajjaṃ   yāci  .  taṃ  bhikkhū  na  icchiṃsu  pabbājetuṃ .
So   bhikkhūsu   pabbajjaṃ   alabhamāno   kiso   ahosi   lūkho   dubbaṇṇo
@Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro
@brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ
@hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā

--------------------------------------------------------------------------------------------- page102.

Uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna bhikkhū āmantesi kinnu kho so bhikkhave brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . eso bhante brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci taṃ bhikkhū na icchiṃsu pabbājetuṃ so bhikkhūsu pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti. {85.1} Athakho bhagavā bhikkhū āmantesi ko nu kho bhikkhave tassa brāhmaṇassa adhikāraṃ saratīti . evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca ahaṃ kho bhante tassa brāhmaṇassa adhikāraṃ sarāmīti . kiṃ pana tvaṃ sārīputta tassa brāhmaṇassa adhikāraṃ sarasīti . idha me bhante so brāhmaṇo rājagahe piṇḍāya carantassa ekaṃ kaṭacchubhikkhaṃ dāpesi idaṃ kho ahaṃ bhante tassa brāhmaṇassa adhikāraṃ sarāmīti . sādhu sādhu sārīputta kataññuno hi sārīputta sappurisā katavedino tenahi tvaṃ sārīputta taṃ brāhmaṇaṃ pabbājehi upasampādehīti . kathāhaṃ @Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti @daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti @ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page103.

Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti. {85.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi yā sā bhikkhave mayā tīhi saraṇagamanehi upasampadā anuññātā tāhaṃ 1- ajjatagge paṭikkhipāmi anujānāmi bhikkhave ñatticatutthena kammena upasampadaṃ 2- evañca pana bhikkhave upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {85.3} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho 3- . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena . esā ñatti. {85.4} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {85.5} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so @Footnote: 1 Ma. taṃ . 2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ. @3 upasampadāpekhotipi pāṭho.

--------------------------------------------------------------------------------------------- page104.

Bhāseyya. {85.6} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {85.7} Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [86] Tena kho pana samayena aññataro bhikkhu upasampannasamanantarā anācāraṃ ācarati . bhikkhū evamāhaṃsu mā āvuso evarūpaṃ akāsi netaṃ kappatīti . so evamāha nevāhaṃ āyasmante yāciṃ upasampādetha manti kissa maṃ tumhe ayācitā upasampāditthāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ayācitena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . anujānāmi bhikkhave yācitena upasampādetuṃ . evañca pana bhikkhave yācitabbo tena upasampadāpekkhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīdatvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ bhante upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāyāti . dutiyampi yācitabbo tatiyampi yācitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

--------------------------------------------------------------------------------------------- page105.

{86.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti. {86.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {86.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi .pe. upasampanno saṅghena itthannāmo itthannāmena upajjhāyena . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 4 page 101-105. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=85&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=85&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=85&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=85&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :