ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [87]  Tena  kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā   1-   hoti   .   athakho  aññatarassa  brāhmaṇassa  etadahosi
ime   kho   samaṇā   sakyaputtiyā   sukhasīlā   sukhasamācārā  subhojanāni
bhuñjitvā   nīvātesu   sayanesu  sayanti  yannūnāhaṃ  samaṇesu  sakyaputtiyesu
pabbajeyyanti.
     {87.1}   Athakho   so  brāhmaṇo  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci     .     taṃ     bhikkhū     pabbājesuṃ     upasampādesuṃ    .
@Footnote: 1 Yu. adhiṭṭhitā.

--------------------------------------------------------------------------------------------- page106.

Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha . bhikkhū evamāhaṃsu ehidāni āvuso piṇḍāya carissāmāti . so evamāha nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya carissāmīti sace me dassatha bhuñjissāmi no ce me dassatha vibbhamissāmīti . kiṃ pana tvaṃ āvuso udarassa kāraṇā pabbajitoti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti . bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti. {87.2} Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. {87.3} Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upasampādentena cattāro nissaye ācikkhituṃ piṇḍiyālopabhojanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ . paṃsukūlacīvaraṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . rukkhamūlasenāsanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho

--------------------------------------------------------------------------------------------- page107.

Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā . pūtimuttabhesajjaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti. Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 105-107. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=87&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=87&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=87&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=87&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :