ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page201.

Uposathakkhandhakaṃ [147] Tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti . te manussā upasaṅkamanti dhammassavanāya . te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ . athakho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti te manussā upasaṅkamanti dhammassavanāya te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti. {147.1} Athakho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti te

--------------------------------------------------------------------------------------------- page202.

Manussā upasaṅkamanti dhammassavanāya te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti sādhu bhante ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti . athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti. [148] Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ 1- cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti . te cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti . te manussā upasaṅkamanti dhammassavanāya . te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti seyyathāpi mūgasūkarā nanu nāma sannipatitehi dhammo bhāsitabboti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. anuññātā.

--------------------------------------------------------------------------------------------- page203.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitunti. [149] Athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ so nesaṃ bhavissati uposathakammanti . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ so nesaṃ bhavissati uposathakammanti anujānāmi bhikkhave pātimokkhaṃ uddisituṃ . evañca pana bhikkhave uddisitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {149.1} suṇātu me bhante saṅgho 1- yadi @Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti @pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi @vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ @pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na @uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati. @ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page204.

Saṅghassa pattakallaṃ saṅgho uposathaṃ kareyya pātimokkhaṃ uddiseyya . Kiṃ saṅghassa pubbakiccaṃ . pārisuddhiṃ āyasmanto ārocetha . Pātimokkhaṃ uddisissāmi . taṃ sabbe va santā sādhukaṃ suṇoma manasikaroma . yassa siyā āpatti so āvikareyya asantiyā āpattiyā tuṇhībhavitabbaṃ . tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmi. {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1- evarūpāya parisāya yāvatatiyaṃ anussāvitaṃ hoti . yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya sampajānamusāvādassa hoti . sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā . āvikatā hissa phāsu hotīti.


             The Pali Tipitaka in Roman Character Volume 4 page 201-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=147&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=147&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=147&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=147&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :