ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page305.

Ekādasamo kalahavivādasuttaniddeso [441] Kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhi. [442] Kuto pahūtā kalahā vivādāti kalahoti ekena ākārena kalahopi vivādopi taññeva yo kalaho so vivādo yo vivādo so kalaho . athavā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo . rājānopi rājūhi vivadanti khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatīpi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhaginīpi bhaginiyā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati ayaṃ vivādo . Katamo kalaho . āgārikā randhapasutā kāyena vācāya kalahaṃ karonti pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti ayaṃ kalaho . kuto pahūtā kalahā vivādāti kalahā ca vivādā ca kuto pahūtā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti kalahassa ca vivādassa ca mūlaṃ pucchati hetuṃ

--------------------------------------------------------------------------------------------- page306.

Pucchati nidānaṃ pucchati sambhavaṃ pucchati pabhavaṃ pucchati samuṭṭhānaṃ pucchati āhāraṃ pucchati ārammaṇaṃ pucchati paccayaṃ pucchati samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti kuto pahūtā kalahā vivādā.


             The Pali Tipitaka in Roman Character Volume 29 page 305-306. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=442&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=442&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=442&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=442&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=442              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8151              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :