ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Sancetaniyavaggo tatiyo
     [171]   Kaye  va  bhikkhave  sati  kayasancetanahetu  uppajjati
ajjhattam    sukhadukkham   vacaya   va   bhikkhave   sati   vacisancetanahetu
uppajjati  ajjhattam  sukhadukkham  mane  va  bhikkhave  sati  manosancetanahetu
uppajjati   ajjhattam   sukhadukkham   avijjapaccaya   va   samam   va   tam
bhikkhave   kayasankharam   abhisankharoti  yampaccayassa  tam  uppajjati  ajjhattam
sukhadukkham  pare  vassa  tam  bhikkhave  kayasankharam abhisankharonti yampaccayassa
tam  uppajjati  ajjhattam  sukhadukkham  sampajano  va  tam  bhikkhave kayasankharam
abhisankharoti     yampaccayassa     tam    uppajjati    ajjhattam    sukhadukkham
asampajano   va   tam   bhikkhave  kayasankharam  abhisankharoti  yampaccayassa
tam   uppajjati   ajjhattam   sukhadukkham   samam  va  tam  bhikkhave  vacisankharam
abhisankharoti    yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   pare
vassa  tam  bhikkhave  vacisankharam  abhisankharonti  yampaccayassa  tam  uppajjati
ajjhattam   sukhadukkham  sampajano  va  tam  bhikkhave  vacisankharam  abhisankharoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   asampajano  va  tam
@Footnote: 1 Ma.                    tassuddanam
@        sankhittam vittarasubham            dve khama ubhayena ca
@        moggallano sariputto     sasankharam yuganaddhena cati.
Bhikkhave   vacisankharam   abhisankharoti   yampaccayassa  tam  uppajjati  ajjhattam
sukhadukkham   samam  va  tam  bhikkhave  manosankharam  abhisankharoti  yampaccayassa
tam   uppajjati   ajjhattam   sukhadukkham   pare  vassa  bhikkhave  manosankharam
abhisankharonti   yampaccayassa   tam  uppajjati  ajjhattam  sukhadukkham  sampajano
va   tam   bhikkhave  manosankharam  abhisankharoti  yampaccayassa  tam  uppajjati
ajjhattam  sukhadukkham  asampajano  va  tam  bhikkhave  manosankharam abhisankharoti
yampaccayassa    tam    uppajjati    ajjhattam   sukhadukkham   imesu   bhikkhave
dhammesu avijja anupatita.
     {171.1}  Avijjayatveva  asesaviraganirodha  so  kayo na hoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham  sa  vaca  na  hoti
yampaccayassa   tam   uppajjati   ajjhattam   sukhadukkham   so  mano  na  hoti
yampaccayassa   tam  uppajjati  ajjhattam  sukhadukkham  khettantam  na  hoti  ...
Vatthuntam  na  hoti  ...  ayatanantam  na  hoti  ...  adhikaranantam na hoti
yampaccayassa tam uppajjati ajjhattam sukhadukkhanti.
     {171.2}  Cattarome  bhikkhave  attabhavapatilabha katame cattaro
atthi     bhikkhave     attabhavapatilabho     yasmim     attabhavapatilabhe
attasancetana  kamati  no  parasancetana  atthi  bhikkhave attabhavapatilabho
yasmim    attabhavapatilabhe   parasancetana   kamati   no   attasancetana
atthi  bhikkhave  attabhavapatilabho  yasmim  attabhavapatilabhe  attasancetana
ca   kamati   parasancetana   ca   atthi  bhikkhave  attabhavapatilabho  yasmim
attabhavapatilabhe    neva   attasancetana   kamati   no   parasancetana
ime  kho  bhikkhave  cattaro  attabhavapatilabhati. Evam vutte ayasma
Sariputto    bhagavantam   etadavoca   imassa   khvaham   bhante   bhagavata
sankhittena   bhasitassa  evam  vittharena  attham  ajanami  tatra  bhante
yvayam    attabhavapatilabho    yasmim   attabhavapatilabhe   attasancetana
kamati   no   parasancetana   attasancetanahetu   tesam  sattanam  tamha
kaya   cuti   hoti   tatra   bhante   yvayam   attabhavapatilabho  yasmim
attabhavapatilabhe     parasancetana     kamati     no    attasancetana
parasancetanahetu  tesam  sattanam  tamha  kaya  cuti  hoti  tatra bhante
yvayam    attabhavapatilabho    yasmim   attabhavapatilabhe   attasancetana
ca   kamati   parasancetana   ca   attasancetanacaparasancetanacahetu  tesam
sattanam  tamha  kaya  cuti  hoti  tatra  bhante yvayam attabhavapatilabho
yasmim   attabhavapatilabhe  neva  attasancetana  kamati  no  parasancetana
katame    tena    deva   datthabbati   .   nevasannanasannayatanupaga
sariputta deva tena datthabbati.
     {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce satta
tamha  kaya  cuta  agamino  honti  agantaro  itthattam  ko  pana
bhante  hetu  ko  paccayo  yena  midhekacce  satta  tamha kaya cuta
anagamino  honti  anagantaro  itthattanti . Idha sariputta ekaccassa
puggalassa    orambhagiyani    sannojanani    appahinani   honti   so
dittheva    dhamme    nevasannanasannayatanam   upasampajja   viharati   so
tadassadeti   tam   nikameti   tena   ca   vittim  apajjati  tattha  thito
Tadadhimutto    tabbahulavihari   aparihino   kalam   kurumano   nevasanna-
nasannayatanupaganam   devanam   sahabyatam   upapajjati   so   tato  cuto
agami   hoti   aganta   itthattam   idha   pana  sariputta  ekaccassa
puggalassa   orambhagiyani   sannojanani   pahinani  honti  so  dittheva
dhamme      nevasannanasannayatanam      upasampajja     viharati     so
tadassadeti   tam   nikameti   tena   ca   vittim  apajjati  tattha  thito
tadadhimutto    tabbahulavihari   aparihino   kalam   kurumano   nevasanna-
nasannayatanupaganam   devanam   sahabyatam   upapajjati   so   tato  cuto
anagami  hoti  anaganta  itthattam  ayam  kho sariputta hetu ayam paccayo
yena  midhekacce  satta  tamha kaya cuta agamino honti agantaro
itthattam  ayam  pana  sariputta  hetu  ayam  paccayo  yena midhekacce satta
tamha kaya cuta anagamino honti anagantaro itthattanti.



             The Pali Tipitaka in Roman Character Volume 21 page 213-216. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=171&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=171&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=171&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=171&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :