ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Sañcetaniyavaggo tatiyo
     [171]   Kāye  vā  bhikkhave  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāya   vā   bhikkhave   sati   vacīsañcetanāhetu
uppajjati  ajjhattaṃ  sukhadukkhaṃ  mane  vā  bhikkhave  sati  manosañcetanāhetu
uppajjati   ajjhattaṃ   sukhadukkhaṃ   avijjāpaccayā   vā   sāmaṃ   vā   taṃ
bhikkhave   kāyasaṅkhāraṃ   abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ  pare  vāssa  taṃ  bhikkhave  kāyasaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa
taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave kāyasaṅkhāraṃ
abhisaṅkharoti     yaṃpaccayāssa     taṃ    uppajjati    ajjhattaṃ    sukhadukkhaṃ
asampajāno   vā   taṃ   bhikkhave  kāyasaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare
vāssa  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharonti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ   sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   asampajāno  vā  taṃ
@Footnote: 1 Ma.                    tassuddānaṃ
@        saṅkhittaṃ vittārāsubhaṃ            dve khamā ubhayena ca
@        moggallāno sārīputto     sasaṅkhāraṃ yuganaddhena cāti.
Bhikkhave   vacīsaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  manosaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare  vāssa  bhikkhave  manosaṅkhāraṃ
abhisaṅkharonti   yaṃpaccayāssa   taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno
vā   taṃ   bhikkhave  manosaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ  sukhadukkhaṃ  asampajāno  vā  taṃ  bhikkhave  manosaṅkhāraṃ abhisaṅkharoti
yaṃpaccayāssa    taṃ    uppajjati    ajjhattaṃ   sukhadukkhaṃ   imesu   bhikkhave
dhammesu avijjā anupatitā.
     {171.1}  Avijjāyatveva  asesavirāganirodhā  so  kāyo na hoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  sā  vācā  na  hoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   so  mano  na  hoti
yaṃpaccayāssa   taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  khettantaṃ  na  hoti  ...
Vatthuntaṃ  na  hoti  ...  āyatanantaṃ  na  hoti  ...  adhikaraṇantaṃ na hoti
yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.
     {171.2}  Cattārome  bhikkhave  attabhāvapaṭilābhā katame cattāro
atthi     bhikkhave     attabhāvapaṭilābho     yasmiṃ     attabhāvapaṭilābhe
attasañcetanā  kamati  no  parasañcetanā  atthi  bhikkhave attabhāvapaṭilābho
yasmiṃ    attabhāvapaṭilābhe   parasañcetanā   kamati   no   attasañcetanā
atthi  bhikkhave  attabhāvapaṭilābho  yasmiṃ  attabhāvapaṭilābhe  attasañcetanā
ca   kamati   parasañcetanā   ca   atthi  bhikkhave  attabhāvapaṭilābho  yasmiṃ
attabhāvapaṭilābhe    neva   attasañcetanā   kamati   no   parasañcetanā
ime  kho  bhikkhave  cattāro  attabhāvapaṭilābhāti. Evaṃ vutte āyasmā
Sārīputto    bhagavantaṃ   etadavoca   imassa   khvāhaṃ   bhante   bhagavatā
saṅkhittena   bhāsitassa  evaṃ  vitthārena  atthaṃ  ājānāmi  tatra  bhante
yvāyaṃ    attabhāvapaṭilābho    yasmiṃ   attabhāvapaṭilābhe   attasañcetanā
kamati   no   parasañcetanā   attasañcetanāhetu   tesaṃ  sattānaṃ  tamhā
kāyā   cuti   hoti   tatra   bhante   yvāyaṃ   attabhāvapaṭilābho  yasmiṃ
attabhāvapaṭilābhe     parasañcetanā     kamati     no    attasañcetanā
parasañcetanāhetu  tesaṃ  sattānaṃ  tamhā  kāyā  cuti  hoti  tatra bhante
yvāyaṃ    attabhāvapaṭilābho    yasmiṃ   attabhāvapaṭilābhe   attasañcetanā
ca   kamati   parasañcetanā   ca   attasañcetanācaparasañcetanācahetu  tesaṃ
sattānaṃ  tamhā  kāyā  cuti  hoti  tatra  bhante yvāyaṃ attabhāvapaṭilābho
yasmiṃ   attabhāvapaṭilābhe  neva  attasañcetanā  kamati  no  parasañcetanā
katame    tena    devā   daṭṭhabbāti   .   nevasaññānāsaññāyatanūpagā
sārīputta devā tena daṭṭhabbāti.
     {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce sattā
tamhā  kāyā  cutā  āgāmino  honti  āgantāro  itthattaṃ  ko  pana
bhante  hetu  ko  paccayo  yena  midhekacce  sattā  tamhā kāyā cutā
anāgāmino  honti  anāgantāro  itthattanti . Idha sārīputta ekaccassa
puggalassa    orambhāgiyāni    saññojanāni    appahīnāni   honti   so
diṭṭheva    dhamme    nevasaññānāsaññāyatanaṃ   upasampajja   viharati   so
tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
Tadadhimutto    tabbahulavihārī   aparihīno   kālaṃ   kurumāno   nevasaññā-
nāsaññāyatanūpagānaṃ   devānaṃ   sahabyataṃ   upapajjati   so   tato  cuto
āgāmī   hoti   āgantā   itthattaṃ   idha   pana  sārīputta  ekaccassa
puggalassa   orambhāgiyāni   saññojanāni   pahīnāni  honti  so  diṭṭheva
dhamme      nevasaññānāsaññāyatanaṃ      upasampajja     viharati     so
tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
tadadhimutto    tabbahulavihārī   aparihīno   kālaṃ   kurumāno   nevasaññā-
nāsaññāyatanūpagānaṃ   devānaṃ   sahabyataṃ   upapajjati   so   tato  cuto
anāgāmī  hoti  anāgantā  itthattaṃ  ayaṃ  kho sārīputta hetu ayaṃ paccayo
yena  midhekacce  sattā  tamhā kāyā cutā āgāmino honti āgantāro
itthattaṃ  ayaṃ  pana  sārīputta  hetu  ayaṃ  paccayo  yena midhekacce sattā
tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.



             The Pali Tipitaka in Roman Character Volume 21 page 213-216. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=171&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=171&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=171&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=171&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :