ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page181.

Puggalavaggo catuttho [131] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni appahīnāni honti uppattipaṭilābhikāni 1- saññojanāni appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti. {131.1} Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti uppattipaṭilābhikāni saññojanāni appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti. {131.2} Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti uppattipaṭilābhikāni saññojanāni pahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti. {131.3} Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti uppattipaṭilābhikāni saññojanāni pahīnāni honti bhavapaṭilābhikāni saññojanāni pahīnāni honti. {131.4} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni appahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni sakadāgāmissa imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni appahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni. {131.5} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni @Footnote: 1 Po. Ma. upapattipaṭilābhiyāni. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page182.

Saññojanāni appahīnāni uddhaṃsotassa akaniṭṭhagāmino imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni. {131.6} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni antarāparinibbāyissa imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni. {131.7} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni pahīnāni arahato khīṇāsavassa 1- imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni pahīnāni . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 181-182. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=131&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=131&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=131&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=131&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8741              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8741              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :