ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                    Puggalavaggo catuttho
     [131]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave  ekaccassa  puggalassa  orambhāgiyāni
saññojanāni   appahīnāni   honti   uppattipaṭilābhikāni  1-  saññojanāni
appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.1}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.2}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
pahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.3}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
pahīnāni honti bhavapaṭilābhikāni saññojanāni pahīnāni honti.
     {131.4}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
appahīnāni       uppattipaṭilābhikāni       saññojanāni      appahīnāni
bhavapaṭilābhikāni  saññojanāni  appahīnāni  sakadāgāmissa  imassa kho bhikkhave
puggalassa   orambhāgiyāni   saññojanāni   appahīnāni  uppattipaṭilābhikāni
saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni.
     {131.5}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni   uppattipaṭilābhikāni   saññojanāni   appahīnāni   bhavapaṭilābhikāni
@Footnote: 1 Po. Ma. upapattipaṭilābhiyāni. ito paraṃ īdisameva.
Saññojanāni    appahīnāni   uddhaṃsotassa   akaniṭṭhagāmino   imassa   kho
bhikkhave      puggalassa     orambhāgiyāni     saññojanāni     pahīnāni
uppattipaṭilābhikāni      saññojanāni      appahīnāni     bhavapaṭilābhikāni
saññojanāni appahīnāni.
     {131.6}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni    uppattipaṭilābhikāni    saññojanāni   pahīnāni   bhavapaṭilābhikāni
saññojanāni   appahīnāni   antarāparinibbāyissa   imassa   kho   bhikkhave
puggalassa    orambhāgiyāni   saññojanāni   pahīnāni   uppattipaṭilābhikāni
saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni.
     {131.7}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni    uppattipaṭilābhikāni    saññojanāni   pahīnāni   bhavapaṭilābhikāni
saññojanāni   pahīnāni   arahato   khīṇāsavassa  1-  imassa  kho  bhikkhave
puggalassa    orambhāgiyāni   saññojanāni   pahīnāni   uppattipaṭilābhikāni
saññojanāni    pahīnāni    bhavapaṭilābhikāni    saññojanāni   pahīnāni  .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 181-182. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=131&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=131&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=131&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=131&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8741              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8741              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :