ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [548]  Tena  kho  pana  samayena āyasmato upanandassa sakyaputtassa
upaṭṭhākakulaṃ    saṅghassatthāya   khādanīyaṃ   pāhesi   ayyassa   upanandassa
dassetvā   saṅghassa  dātabbanti  .  tena  kho  pana  samayena  āyasmā
upanando   sakyaputto   gāmaṃ   piṇḍāya  paviṭṭho  hoti  .  athakho  te
manussā  ārāmaṃ  gantvā  bhikkhū  pucchiṃsu  kahaṃ  bhante ayyo upanandoti.
Esāvuso  āyasmā  upanando  sakyaputto  gāmaṃ  piṇḍāya  paviṭṭhoti .
Idaṃ    bhante   khādanīyaṃ   ayyassa   upanandassa    dassetvā   saṅghassa
dātabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  [1]-  .  tenahi bhikkhave
paṭiggahetvā nikkhipatha yāva upanando āgacchatīti.
     {548.1}   Athakho   āyasmā   upanando   sakyaputto   bhagavatā
paṭikkhittaṃ    purebhattaṃ    kulesu    cārittaṃ    āpajjitunti   pacchābhattaṃ
@Footnote: 1 ito paraṃ athakho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesīti
@pāli sabbapotthakesu dissati. sā vicāretabbā.
Kulāni   payirupāsitvā   divā   paṭikkami   .   khādanīyaṃ  ussāriyittha .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto  pacchābhattaṃ  kulesu
cārittaṃ   āpajjissatīti   .pe.   saccaṃ   kira  tvaṃ  upananda  pacchābhattaṃ
kulesu   cārittaṃ   āpajjasīti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ   moghapurisa  pacchābhattaṃ  kulesu  cārittaṃ
āpajjissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {548.2}  yo  pana  bhikkhu  nimantito sabhatto samāno purebhattaṃ vā
pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya pācittiyanti.
     {548.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 363-364. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=548&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=548&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=548&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=548&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=548              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9429              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :