ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [649]   Ekaṃ   samayaṃ   bhagavā   koḷiyesu   viharati  uttarannāma
koḷiyānaṃ   nigamo   .   atha   kho   pāṭaliyo   gāmaṇī   yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   pāṭaliyo   gāmaṇī   bhagavantaṃ
etadavoca   sutammetaṃ  bhante  samaṇo  gotamo  māyaṃ  jānātīti  .  ye
te  bhante  evamāhaṃsu  samaṇo  gotamo  māyaṃ  jānātīti  .  kacci  te
bhante   bhagavato   vuttavādino   na  ca  bhagavantaṃ  abhūtena  abbhācikkhanti
dhammassa   cānudhammaṃ  byākaronti  na  ca  koci  sahadhammiko  vādānupāto
Gārayhaṃ   ṭhānaṃ   āgacchati   .  anabbhakkhātukāmā  1-  hi  mayaṃ  bhante
bhagavantanti   .   ye   te   gāmaṇi  evamāhaṃsu  samaṇo  gotamo  māyaṃ
jānātīti  .  vuttavādino  ceva  me  te  na ca maṃ abhūtena abbhācikkhanti
dhammassa    cānudhammaṃ    byākaronti    na    ca    koci    sahadhammiko
vādānupāto   gārayhaṃ   ṭhānaṃ   āgacchatīti   .   saccaṃyeva   kira  bho
mayaṃ   tesaṃ   samaṇabrāhmaṇānaṃ   na   saddahāma   samaṇo   gotamo  māyaṃ
jānātīti  .  samaṇo  khalu  bho  gotamo  māyāvīti  .  yo nu kho gāmaṇi
evaṃ  vadeti  ahaṃ  māyaṃ  jānāmīti  .  so  evaṃ vadeti ahaṃ māyāvīti.
Tatheva   taṃ   bhagavā  hoti  tatheva  taṃ  sugata  hotīti  .  tenahi  gāmaṇi
taññevettha paṭipucchissāmi. Yathā te khameyya tathā taṃ byākareyyāsi.



             The Pali Tipitaka in Roman Character Volume 18 page 418-419. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=649&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=649&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=649&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=649&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=649              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3743              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3743              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :