ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [648]   Tisso   imā   gāmaṇi   sandiṭṭhikā  nijjarā  akālikā
ehipassikā    opanayikā   paccattaṃ   veditabbā   viññūhi   .   katamā
tisso    .    yaṃ   ratto   rāgādhikaraṇaṃ   attabyābādhāyapi   ceteti
parabyābādhāyapi   ceteti   ubhayabyābādhāyapi   ceteti   rāge  pahīne
neva  attabyābādhāyapi  1-  ceteti  na  parabyābādhāyapi 1- ceteti na
ubhayabyābādhāyapi   ceteti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā   paccattaṃ   veditabbā   viññūhi   .  yaṃ  duṭṭho  dosādhikaraṇaṃ
attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti  ubhayabyābādhāyapi
@Footnote: 1 Ma. Yu. pisaddo natthi.
Ceteti    dose    pahīne    neva   attabyābādhāyapi   ceteti   na
parabyābādhāyapi      ceteti     na     ubhayabyābādhāyapi     ceteti
sandiṭṭhikā      nijjarā      akālikā     ehipassikā     opanayikā
paccattaṃ     veditabbā    viññūhi    .    yaṃ    mūḷho    mohādhikaraṇaṃ
attabyābādhāyapi        ceteti       parabyābādhāyapi       ceteti
ubhayabyābādhāyapi   ceteti   mohe   pahīne   neva   attabyābādhāyapi
ceteti    na    parabyābādhāyapi    ceteti    na    ubhayabyābādhāyapi
ceteti    sandiṭṭhikā    nijjarā   akālikā   ehipassikā   opanayikā
paccattaṃ   veditabbā   viññūhi  .  imā  kho  gāmaṇi  tisso  sandiṭṭhikā
nijjarā    akālikā    ehipassikā   opanayikā   paccattaṃ   veditabbā
viññūhīti   .   evaṃ   vutte   rāsiyo   gāmaṇī   bhagavantaṃ   etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dvādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 417-418. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=648&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=648&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=648&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=648&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=648              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3721              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3721              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :