ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [623] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena      kho     pana     samayena     rājantepure     rājaparisāya
sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   kappati   samaṇānaṃ
sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti  samaṇā  sakyaputtiyā  jātarūparajataṃ
paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti.
     [624]   Tena   kho   pana   samayena   maṇicūḷako   gāmaṇī  tassaṃ
parisāyaṃ   nisinno   hoti   .   atha   kho  maṇicūḷako  gāmaṇī  taṃ  parisaṃ
etadavoca    mā    ayyā    evaṃ   avacuttha   na   kappati   samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
jātarūparajataṃ    na    paṭiggaṇhanti    samaṇā   sakyaputtiyā   jātarūparajataṃ
nikkhittamaṇisuvaṇṇā    samaṇā    sakyaputtiyā    apetajātarūparajatāti   .
Asakkhi kho maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.
     [625]   Atha   kho  maṇicūḷako  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   maṇicūḷako   gāmaṇī   bhagavantaṃ   etadavoca   idha  bhante
rājantepure   rājaparisāya   sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā
udapādi    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti

--------------------------------------------------------------------------------------------- page402.

Samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti . evaṃ vutte ahaṃ bhante taṃ parisaṃ etadavocaṃ mā ayyā evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . Asakkhiṃ khohaṃ bhante taṃ parisaṃ saññāpetuṃ . kaccāhaṃ bhante evaṃ byākaramāno vuttavādī ceva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ byākaromi na ca koci sahadhammiko vādānupāto 1- gārayhaṃ ṭhānaṃ āgacchatīti. [626] Taggha tvaṃ gāmaṇi evaṃ byākaramāno vuttavādī ceva me ahosi na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānupāto 1- gārayhaṃ ṭhānaṃ āgacchati . na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā . Yassa kho gāmaṇi jātarūparajataṃ kappati pañcapi tassa kāmaguṇā kappanti yassa pañca kāmaguṇā kappanti tassapi jātarūparajataṃ kappati 2- @Footnote: 1 Ma. Yu. vādānuvādo. evamuparipi. 2 Sī. Ma. idaṃ pāṭhattayaṃ na dissati.

--------------------------------------------------------------------------------------------- page403.

Ekaṃsenetaṃ gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti . Api cāhaṃ gāmaṇi evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo . na tvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti. Dasamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 401-403. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=623&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=623&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=623&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=623&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=623              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3692              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3692              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :