ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [622]   Ito  so  gāmaṇi  ekanavuto  kappo  yamahaṃ  anussarāmi
nābhijānāmi    kiñci    kulaṃ   pakkabhikkhādānena   upahatapubbaṃ   .   atha
kho    yāni    tāni    kulāni    addhāni    mahaddhanāni   mahābhogāni
pahūtajātarūparajatāni          pahūtavittūpakaraṇāni          pahūtadhanadhaññāni
sabbāni  tāni  dānasambhūtāni ceva saccasambhūtāni ca saññamasambhūtāni ca 1-.
Aṭṭha  gāmaṇi  hetū  aṭṭha  paccayā  kulānaṃ  upaghātāya rājato vā kulāni
upaghātaṃ   gacchanti   corato   vā   kulāni   upaghātaṃ  gacchanti  aggito
vā   kulāni   upaghātaṃ  gacchanti  udakato  vā  kulāni  upaghātaṃ  gacchanti
nihitaṃ   vā   ṭhānā   2-   vigacchati   3-   duppayuttā  vā  kammantā
vipajjanti   4-   kule   vā   kulaṅgāroti  upapajjati  yo  te  bhoge
vikirati vidhamati viddhaṃseti aniccatāyeva aṭṭhamīti.
     {622.1}  Ime  kho  gāmaṇi  aṭṭha  hetū  aṭṭha  paccayā  kulānaṃ
upaghātāya   .   imesu   kho  gāmaṇi  aṭṭhasu  hetūsu  aṭṭhasu  paccayesu
saṃvijjamānesu   yo   maṃ   evaṃ   vadeyya   ucchedāya   bhagavā  kulānaṃ
paṭipanno    anayāya   bhagavā   kulānaṃ   paṭipanno   upaghātāya   bhagavā
kulānaṃ   paṭipannoti  .  taṃ  gāmaṇi  vācaṃ  appahāya  taṃ  cittaṃ  appahāya
taṃ   diṭṭhiṃ   appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ  nirayeti .
@Footnote: 1 Ma. sāmaññasaṃbhūtāni ca .  2 Sī. Yu. ayaṃ pāṭho natthi .  3 Sī. Yu. nādhigacchanti.
@4 Yu. kammantaṃ jahanti.
Evaṃ   vutte   asibandhakaputto   gāmaṇī   bhagavantaṃ  etadavoca  abhikkantaṃ
bhante    abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā   dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 400-401. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=622&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=622&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=622&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=622&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=622              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3672              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3672              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :