ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [620]   Ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ  caramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena   nāḷandā   tadavasari  .  tatra  sudaṃ  bhagavā
nāḷandāyaṃ   viharati   pāvārikambavane   .   tena   kho   pana  samayena
nāḷandā   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā   salākāvuttā .
Tena   kho   pana   samayena   nigaṇṭho   nāṭaputto  nāḷandāyaṃ  paṭivasati
mahatiyā    nigaṇṭhaparisāya    saddhiṃ    .    atha    kho   asibandhakaputto
gāmaṇī    nigaṇṭhasāvako    yena    nigaṇṭho    nāṭaputto   tenupasaṅkami
upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamattaṃ nisīdi.
     {620.1}    Ekamantaṃ    nisinnaṃ    kho   asibandhakaputtaṃ   gāmaṇiṃ
nigaṇṭho   nāṭaputto   etadavoca  ehi  tvaṃ  gāmaṇi  samaṇassa  gotamassa
vādaṃ   āropehi   evaṃ   te   kalyāṇo   kittisaddo  abbhuggacchissati
asibandhakaputtena     gāmaṇinā    samaṇassa    gotamassa    evaṃmahiddhikassa
evaṃmahānubhāvassa   vādo  āropitoti  .  kathaṃ  panāhaṃ  bhante  samaṇassa
gotamassa   evaṃmahiddhikassa  evaṃmahānubhāvassa  vādaṃ  āropemīti  1- .
Ehi   tvaṃ   gāmaṇi   yena  samaṇo  gotamo  tenupasaṅkama  upasaṅkamitvā
samaṇaṃ   gotamaṃ   evaṃ   vadehi   nanu   bhante   bhagavā  anekapariyāyena
@Footnote: 1 Ma. Yu. āropessāmīti.
Kulānaṃ   anudayaṃ   vaṇṇeti   anurakkhaṃ   vaṇṇeti   anukampaṃ   vaṇṇetīti .
Sace  te  1-  gāmaṇi  samaṇo  gotamo  evaṃ  puṭṭho  evaṃ  byākaroti
evaṃ   gāmaṇi   tathāgato   anekapariyāyena   kulānaṃ   anudayaṃ   vaṇṇeti
anurakkhaṃ    vaṇṇeti    anukampaṃ    vaṇṇetīti   .   tamenaṃ   tvaṃ   evaṃ
vadeyyāsi    atha    kiñcarahi    bhante   bhagavā   nāḷande   dubbhikkhe
dvīhitike    setaṭṭhike    salākāvutte    mahatā   bhikkhusaṅghena   saddhiṃ
cārikañcarati   ucchedāya   bhagavā   kulānaṃ   paṭipanno   anayāya  bhagavā
kulānaṃ   paṭipanno   upaghātāya   bhagavā   kulānaṃ   paṭipannoti   .  imaṃ
kho    te    gāmaṇi   samaṇo   gotamo   ubhatokoṭikaṃ   pañhaṃ   puṭṭho
neva sakkhati uggilituṃ neva sakkhati ogilitunti.



             The Pali Tipitaka in Roman Character Volume 18 page 398-399. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=620&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=620&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=620&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=620&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=620              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3672              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3672              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :