ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [619]   So  pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  hoti
adinnādānaṃ    pahāya    adinnādānā    paṭivirato    hoti    kāmesu
micchācāraṃ   pahāya   kāmesu   micchācārā   paṭivirato  hoti  musāvādaṃ
pahāya   musāvādā   paṭivirato   hoti   pisuṇaṃ   vācaṃ   pahāya  pisuṇāya
vācāya  paṭivirato  hoti  pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya paṭivirato
hoti   samphappalāpaṃ   pahāya   samphappalāpā   paṭivirato   hoti   abhijjhaṃ
Pahāya    anabhijjhālu   hoti   byāpādapadosaṃ   pahāya   abyāpannacitto
hoti micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti.
     {619.1}   Sakho   so   gāmaṇi  ariyasāvako  evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   paṭissato   mettāsahagatena
cetasā   ekaṃ   disaṃ  pharitvā  viharati  tathā  dutiyaṃ  .  tathā  tatiyaṃ .
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena     abyāpajjhena    pharitvā    viharati   .
Seyyathāpi    gāmaṇi    balavā    saṅkhadhamo   appakasireneva   catuddisā
viññāpeyya   .   evameva   kho   gāmaṇi   evaṃ  bhāvitāya  mettāya
cetovimuttiyā    evaṃ    bahulīkatāya   yaṃ   pamāṇakataṃ   kammaṃ   na   taṃ
tatrāvasissati na taṃ tatrāvatiṭṭhati.
     {619.2}   Sakho   so   gāmaṇi  ariyasāvako  evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno    paṭissato   karuṇāsahagatena
cetasā   .   muditāsahagatena   cetasā   .  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  .  tathā tatiyaṃ. Tathā catutthaṃ.
Iti    uddhamadho    tiriyaṃ    sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ
upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā  viharati  .  seyyathāpi  gāmaṇi  balavā  saṅkhadhamo
appakasireneva   catuddisā  viññāpeyya  .  evameva  kho  gāmaṇi  evaṃ
bhāvitāya   upekkhāya   cetovimuttiyā   evaṃ  bahulīkatāya  yaṃ  pamāṇakataṃ
Kammaṃ   na   taṃ   tatrāvasissati  na  taṃ  tatrāvatiṭṭhatīti  .  evaṃ  vutte
asibandhakaputto     gāmaṇī     nigaṇṭhasāvako     bhagavantaṃ     etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 396-398. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=619&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=619&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=619&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=619&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=619              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3646              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3646              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :