ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page37.

Avijjāvaggo paṭhamo [56] Sāvatthiyaṃ .pe. atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kathaṃ nu kho bhante jānato kathaṃ passato avijjā pahīyati vijjā uppajjatīti . Cakkhuṃ kho bhikkhu aniccato jānato passato avijjā pahīyati vijjā uppajjati rūpe aniccato jānato passato avijjā pahīyati vijjā uppajjati cakkhuviññāṇaṃ cakkhusamphassaṃ yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati vijjā uppajjati . sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ aniccato jānato passato avijjā pahīyati vijjā uppajjati dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati vijjā uppajjati . evaṃ kho bhikkhu jānato evaṃ passato avijjā pahīyati vijjā uppajjatīti. Paṭhamaṃ. [57] Kathaṃ nu kho bhante jānato kathaṃ passato saññojanā pahīyantīti . cakkhuṃ kho bhikkhave 1- aniccato jānato passato saññojanā pahīyanti rūpe aniccato jānato passato saññojanā @Footnote: 1 Ma. Yu. bhikkhu. evamuparipi.

--------------------------------------------------------------------------------------------- page38.

Pahīyanti cakkhuviññāṇaṃ aniccato jānato passato saññojanā pahīyanti cakkhusamphassaṃ aniccato jānato passato saññojanā pahīyanti .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti . evaṃ kho bhikkhave 1- jānato evaṃ passato saññojanā pahīyantīti. Dutiyaṃ. [58] Kathaṃ nu kho bhante jānato kathaṃ passato saññojanā samugghātaṃ gacchantīti . cakkhuṃ kho bhikkhave anattato jānato passato saññojanā samugghātaṃ gacchanti rūpe cakkhuviññāṇaṃ cakkhusamphassaṃ yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti . sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti . Evaṃ kho bhikkhave jānato evaṃ passato saññojanā samugghātaṃ gacchantīti. Tatiyaṃ. [59] Kathaṃ nu kho bhante jānato kathaṃ passato āsavā pahīyantīti .pe. Catutthaṃ. [60] .pe. Āsavā samugghātaṃ gacchantīti .pe. Pañcamaṃ. @Footnote: 1 Ma. Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page39.

[61] .pe. Anusayā pahīyantīti .pe. Chaṭṭhaṃ. [62] .pe. Anusayā samugghātaṃ gacchantīti . cakkhuṃ kho bhikkhave anattato jānato passato anusayā samugghātaṃ gacchanti .pe. sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti . evaṃ kho bhikkhave jānato evaṃ passato anusayā samugghātaṃ gacchantīti. Sattamaṃ. [63] Sabbūpādānapariññāya vo bhikkhave dhammaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave sabbūpādānapariññāya dhammo . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariññātaṃ 1- me upādānanti pajānāti . sotañca paṭicca sadde ca . Ghānañca paṭicca gandhe ca . jivhañca paṭicca rase ca . Kāyañca paṭicca phoṭṭhabbe ca . manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmiṃpi @Footnote: 1 Ma. Yu. vimokkhā pariññātaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page40.

Nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariññātaṃ me upādānanti pajānāti . Ayaṃ kho bhikkhave sabbūpādānapariññāya dhammoti. Aṭṭhamaṃ. [64] Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave sabbūpādānapariyādānāya dhammo . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbandati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariyādinnaṃ me upādānanti pajānāti .pe. jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariyādinnaṃ me upādānanti pajānāti . Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Navamaṃ. [65] Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi taṃ

--------------------------------------------------------------------------------------------- page41.

Suṇātha . katamo ca bhikkhave sabbūpādānapariyādānāya dhammo . Taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. Rūpā .pe. cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Cakkhusamphasso nicco vā anicco vāti . anicco bhante . Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . sotaṃ ghānaṃ jivhā kāyo mano dhammā manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. {65.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati

--------------------------------------------------------------------------------------------- page42.

Jivhāviññāṇepi jivhāsamphassepi yampidaṃ jivhāsamphassapaccayā uppajjati .pe. manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Dasamaṃ. Avijjāvaggo paṭhamo. Tassuddānaṃ avijjā saññojanā dve āsavena dve vuttā anusayā apare dve pariññā dve pariyādinnā 1-. Vaggo tena pavuccatīti. --------- @Footnote: 1 Ma. Yu. pariyādinnaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 37-42. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=56&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=56&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=56&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=56&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=293              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=293              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :