ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page43.

Migajālavaggo dutiyo [66] Sāvatthīnidānaṃ . atha kho āyasmā migajālo yena bhagavā .pe. ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca ekavihārī ekavihārīti bhante vuccati kittāvatā nu kho bhante ekavihārī hoti kittāvatā ca pana sadutiyavihārī hotīti. {66.1} Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1- tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi 2- nandiyā sati sārāgo hoti sārāge sati saññogo hoti . nandisaññojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccati .pe. {66.2} Santi kho migajāla jivhāviññeyyā rasā .pe. Manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandiyā sati sārāgo hoti sārāge sati saññogo hoti. Nandisaññojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccati . evaṃvihārī ca migajāla bhikkhu kiñcāpi araññavanapatthāni 3- pantāni senāsanāni @Footnote: 1 Ma. Yu. rajanīyā. evamuparipi. 2 Ma. nandī. sabbattha īdisameva. @3 Yu. araññe ....

--------------------------------------------------------------------------------------------- page44.

Paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni atha kho sadutiyavihārīti vuccati . Taṃ kissa hetu . taṇhā hissa dutiyā sāssa appahīnā tasmā sadutiyavihārīti vuccati.


             The Pali Tipitaka in Roman Character Volume 18 page 43-44. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=66&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=66&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=66&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=66&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=66              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=303              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=303              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :