ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [479]  Atha  kho  āyasmā  anuruddho  yena  bhagavā  tenupasaṅkami
.pe.  ekamantaṃ  nisinno  kho  āyasmā  anuruddho  bhagavantaṃ  etadavoca
idhāhaṃ    bhante    mātugāmaṃ   passāmi   dibbena   cakkhunā   visuddhena
atikkantamānusakena   kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjantaṃ   .  katīhi  nu  kho  bhante  dhammehi  samannāgato  mātugāmo
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjatīti .
Pañcahi    kho   anuruddha   dhammehi   samannāgato   mātugāmo   kāyassa
bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   .   katamehi
pañcahi   .   saddho   ca   hoti   hirimā   ca   hoti   ottappī   ca
hoti   akkodhano   ca   hoti   paññavā   ca   hoti   .  imehi  kho
anuruddha     pañcahi    dhammehi    samannāgato    mātugāmo    kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     [480]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati  .
Katamehi   pañcahi   .  saddho  ca  hoti  hirimā  ca  hoti  ottappī  ca
hoti   anupanāhī  ca  hoti  paññavā  ca  hoti  .  imehi  kho  anuruddha
pañcahi     dhammehi     samannāgato    mātugāmo    kāyassa    bhedā
paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     [481]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati  .
Katamehi   pañcahi   .  saddho  ca  hoti  hirimā  ca  hoti  ottappī  ca
hoti anissukī ca hoti paññavā ca hoti .pe.
     [482]   Amaccharī  ca  hoti  paññavā  ca  hoti  .pe.  anaticārī
ca   hoti   paññavā   ca   hoti   .pe.   sīlavā   ca  hoti  paññavā
ca   hoti   .pe.   bahussuto   ca   hoti   paññavā  ca  hoti  .pe.
Āraddhaviriyo   ca   hoti   paññavā   ca   hoti   .pe.   upaṭṭhitassati
Ca   hoti  paññavā  ca  hoti  .  imehi  kho  anuruddha  pañcahi  dhammehi
samannāgato   mātugāmo   kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ
lokaṃ upapajjatīti. (ime aṭṭha suttantā saṅkhepāpi) .pe.
     [483]    Pañcahi   anuruddha   dhammehi   samannāgato   mātugāmo
kāyassa   bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  .  katamehi
pañcahi    .    pāṇātipātā    paṭivirato    ca   hoti   adinnādānā
paṭivirato  ca  hoti  kāmesu  micchācārā  paṭivirato  ca  hoti musāvādā
paṭivirato   ca  hoti  surāmerayamajjapamādaṭṭhānā  paṭivirato  ca  hoti .
Imehi    kho    anuruddha   pañcahi   dhammehi   samannāgato   mātugāmo
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.
                  Peyyālavaggo samatto.
                        Tassuddānaṃ
        dve manāpā amanāpā ca       āveṇikā tīhi anuruddho 1-
        kodhano upanāhī ca               issukī maccharena ca.
        Aticārī ca dussīlaṃ 2-            appassuto ca kusito
        muṭṭhassati [3]- pañcaveraṃ      kaṇhapakkhe pakāsito.
        Anuruddho akkodhano 4-       anupanāhī anissukī
        amaccharī anaticārī                 sīlavā ca bahussuto
        viriyasati pañcasīlā ca 5-       sukkapakkhe pakāsitoti.
                    ---------------
@Footnote: 1 Ma. mātugāmo puriso ca āveṇikā tidhammo ca .  2 Ma. Yu. dussīlo.
@3 Yu. ca. 4 Ma. dutiye ca akkodhano. 5 Ma. vīriyaṃ satisīla ca.



             The Pali Tipitaka in Roman Character Volume 18 page 301-303. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=479&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=479&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=479&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=479&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=479              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :