ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [479]  Atha  kho  āyasmā  anuruddho  yena  bhagavā  tenupasaṅkami
.pe.  ekamantaṃ  nisinno  kho  āyasmā  anuruddho  bhagavantaṃ  etadavoca
idhāhaṃ    bhante    mātugāmaṃ   passāmi   dibbena   cakkhunā   visuddhena
atikkantamānusakena   kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjantaṃ   .  katīhi  nu  kho  bhante  dhammehi  samannāgato  mātugāmo
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjatīti .

--------------------------------------------------------------------------------------------- page302.

Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . katamehi pañcahi . saddho ca hoti hirimā ca hoti ottappī ca hoti akkodhano ca hoti paññavā ca hoti . imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. [480] Pañcahi anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . Katamehi pañcahi . saddho ca hoti hirimā ca hoti ottappī ca hoti anupanāhī ca hoti paññavā ca hoti . imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. [481] Pañcahi anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . Katamehi pañcahi . saddho ca hoti hirimā ca hoti ottappī ca hoti anissukī ca hoti paññavā ca hoti .pe. [482] Amaccharī ca hoti paññavā ca hoti .pe. anaticārī ca hoti paññavā ca hoti .pe. sīlavā ca hoti paññavā ca hoti .pe. bahussuto ca hoti paññavā ca hoti .pe. Āraddhaviriyo ca hoti paññavā ca hoti .pe. upaṭṭhitassati

--------------------------------------------------------------------------------------------- page303.

Ca hoti paññavā ca hoti . imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. (ime aṭṭha suttantā saṅkhepāpi) .pe. [483] Pañcahi anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . katamehi pañcahi . pāṇātipātā paṭivirato ca hoti adinnādānā paṭivirato ca hoti kāmesu micchācārā paṭivirato ca hoti musāvādā paṭivirato ca hoti surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti . Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti. Peyyālavaggo samatto. Tassuddānaṃ dve manāpā amanāpā ca āveṇikā tīhi anuruddho 1- kodhano upanāhī ca issukī maccharena ca. Aticārī ca dussīlaṃ 2- appassuto ca kusito muṭṭhassati [3]- pañcaveraṃ kaṇhapakkhe pakāsito. Anuruddho akkodhano 4- anupanāhī anissukī amaccharī anaticārī sīlavā ca bahussuto viriyasati pañcasīlā ca 5- sukkapakkhe pakāsitoti. --------------- @Footnote: 1 Ma. mātugāmo puriso ca āveṇikā tidhammo ca . 2 Ma. Yu. dussīlo. @3 Yu. ca. 4 Ma. dutiye ca akkodhano. 5 Ma. vīriyaṃ satisīla ca.


             The Pali Tipitaka in Roman Character Volume 18 page 301-303. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=479&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=479&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=479&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=479&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=479              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :