ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [210]  Ekaṃ  samayaṃ  āyasmā udāyi kāmaṇḍāyaṃ viharati todeyyassa
brāhmaṇassa    ambavane    .   atha   kho   verahañcānigottāya   2-
brāhmaṇiyā   antevāsī   māṇavako   yenāyasmā   udāyi  tenupasaṅkami
upasaṅkamitvā   āyasmatā   udāyinā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  taṃ
māṇavakaṃ   āyasmā   udāyi   dhammiyā   kathāya   sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   atha   kho  [3]-  māṇavako  āyasmatā
udāyinā    dhammiyā    kathāya    sandassito   samādapito   samuttejito
sampahaṃsito     uṭṭhāyāsanā    yena    verahañcānigottā    brāhmaṇī
tenupasaṅkami     upasaṅkamitvā     verahañcānigottaṃ    4-    brāhmaṇiṃ
etadavoca   yagghe   bhotī   jāneyya   samaṇo   udāyi  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti.
     {210.1}     Tenahi     tvaṃ     māṇavaka     mama     vacanena
samaṇaṃ    udāyiṃ    nimantehi    svātanāya   bhattenāti   evaṃ   bhotīti
@Footnote: 1 Ma. Yu. udāyī. evamuparipi. 2-4 Ma. Yu. verahaccāni .... evamuparipi.
@3 Yu. so.
Kho    so   māṇavako   verahañcānigottāya   brāhmaṇiyā   paṭissutvā
yenāyasmā   udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ
etadavoca   adhivāsetu   kira   bhavaṃ   udāyi   amhākaṃ  ācariyāya  1-
verahañcānigottāya   brāhmaṇiyā   svātanāya   bhattanti  .  adhivāsesi
kho   āyasmā   udāyi   tuṇhībhāvena   .  atha  kho  āyasmā  udāyi
tassā    rattiyā    accayena    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaraṃ
ādāya     yena     verahañcānigottāya     brāhmaṇiyā     nivesanaṃ
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi   .  atha  kho
verahañcānigottā     brāhmaṇī     āyasmantaṃ     udāyiṃ     paṇītena
khādanīyena    bhojanīyena    sahatthā    santappesi    sampavāresi   .
Atha   kho   verahañcānigottā   brāhmaṇī   āyasmantaṃ  udāyiṃ  bhuttāviṃ
onītapattapāṇiṃ   pādukā   ārohitvā   ucce  āsane  nisīditvā  sīsaṃ
oguṇṭhitvā   āyasmantaṃ   udāyiṃ   etadavoca   bhaṇa  samaṇa  dhammanti .
Bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkāmi 2-.



             The Pali Tipitaka in Roman Character Volume 18 page 152-153. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=210&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=210&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=210&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=210&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=210              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1102              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :