ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [211]   Dutiyampi   kho   so   māṇavako   yenāyasmā   udāyi
tenupasaṅkami    upasaṅkamitvā    āyasmatā   udāyinā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinnaṃ   kho  taṃ  māṇavakaṃ  āyasmā  udāyi  dhammiyā  kathāya  sandassesi
samādapesi   samuttejesi   sampahaṃsesi   .  dutiyampi  kho  so  māṇavako
āyasmatā    udāyinā    dhammiyā    kathāya    sandassito   samādapito
@Footnote: 1 Ma. Yu. ācariyabhariyāya .   2 Ma. pakkami.
Samuttejito    sampahaṃsito    uṭṭhāyāsanā    yena   verahañcānigottā
brāhmaṇī    tenupasaṅkami    upasaṅkamitvā   verahañcānigottaṃ   brāhmaṇiṃ
etadavoca   yagghe   bhotī   jāneyya   samaṇo   udāyi  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipaṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti.
     {211.1}   Evamevaṃ   pana   tvaṃ   māṇavaka   samaṇassa  udāyissa
vaṇṇaṃ   bhāsasi   samaṇo   udāyi   bhaṇa  samaṇa  dhammanti  vutto  samāno
bhavissati   bhagini   samayoti   vatvā  uṭṭhāyāsanā  pakkantoti  tathā  hi
pana   tvaṃ  bhoti  pādukā  ārohitvā  ucce  āsane  nisīditvā  sīsaṃ
oguṇṭhitvā   etadavoca   bhaṇa   samaṇa   dhammanti   dhammagaruno  hi  te
bhavanto   dhammagāravāti   .  tenahi  tvaṃ  māṇavaka  mama  vacanena  samaṇaṃ
udāyiṃ   nimantehi   svātanāya  bhattenāti  .  evaṃ  bhotīti  kho  so
māṇavako       verahañcānigottāya      brāhmaṇiyā      paṭissutvā
yenāyasmā     udāyi     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
udāyiṃ  etadavoca  adhivāsetu  kira  bhavaṃ  udāyi  amhākaṃ ācariyabhariyāya
verahañcānigottāya     brāhmaṇiyā     svātanāya     bhattanti   .
Adhivāsesi kho āyasmā udāyi tuṇhībhāvena.
     {211.2}  Atha  kho  āyasmā  udāyi  tassā  rattiyā  accayena
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena  verahañcānigottāya
brāhmaṇiyā     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
āsane    nisīdi    .    atha    kho    verahañcānigottā   brāhmaṇī
Āyasmantaṃ    udāyiṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā
santappesi   sampavāresi   .   atha   kho  verahañcānigottā  brāhmaṇī
āyasmantaṃ    udāyiṃ   bhuttāviṃ   onītapattapāṇiṃ   pādukā   orohitvā
nīce   āsane  nisīditvā  sīsaṃ  vivaritvā  āyasmantaṃ  udāyiṃ  etadavoca
kismiṃ   nu   kho   bhante   sati   arahanto   sukhadukkhaṃ  paññapenti  kismiṃ
asati arahanto sukhadukkhaṃ na paññapentīti.



             The Pali Tipitaka in Roman Character Volume 18 page 153-155. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=211&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=211&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=211&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=211&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=211              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1102              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :